Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 476
________________ पञ्चदशं सभिक्ष्वध्ययनम् इहानन्तराध्ययने निर्निदानता गुण उक्तः, स च मुख्यतो भिक्षोरेवातस्तद्गुणानेवोपदिशन्नाह मोणं चरिस्सामि समिच्च धम्मं सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज्ज अकामकामे अन्नायएसी परिव्वए स भिक्खू ॥१॥ व्याख्या-मुनेः कर्म मौनं तच्च श्रामण्यं 'चरिस्सामि'त्ति चरिष्याम्यासेविष्ये 'इत्यभिप्रायेणेत्युपस्कारः' । 'समिच्च' त्ति समेत्य प्राप्य धर्मं श्रुतचारित्रभेदं दीक्षामित्यर्थः । सहितः सम्यक्त्वादिभिरन्यसाधुभिर्वा न त्वेकाकी तस्य श्रुते निषिद्धत्वाद् उक्तं हि "एंगागियस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खविसोहिमहव्वय तम्हा सेविज्ज दोगमणं" ॥१॥ ऋजुकृतोऽशठनुष्ठानः । छिन्नं निदानं विषयाभिष्वङ्गरूपं येन स तथा । छिन्नस्य परनिपातः प्राकृतत्वात् । संस्तवं पूर्वसंस्तुतैर्मात्रादिभिः, पश्चात्संस्तुतैः श्वश्वादिभिः परिचयं जह्यात् त्यजेत् । अकामो मोक्षस्तत्र सर्वाभिलाषनिवृत्तेस्तं कामयतेऽभिलषतीत्यकामकामः । अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकं गवेषयते इत्येवंशीलोऽज्ञातैषी परिव्रजेदनियतविहारितया विहरेद् य एवंविधः स भिक्षुः । अनेन सिंहतया निष्क्रम्य सिंहतया विहरणं भिक्षुत्वहेतूक्तमिति ॥१॥ सिंहतया विहरणमेवाहरागोवरयं चरिज्ज लाढे विरए वेयवियायरक्खिए । पन्ने अभिभूय सव्वदंसी जे कम्हिचि न मुच्छिए स भिक्खू ॥२॥ १. एकाकिनो दोषा स्री श्वानः तथैव प्रत्यनीकः । भिक्षाविशुद्धि-महाव्रतं तस्मात्सेवेत द्विगमनम् ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500