Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
चतुर्दशमिषुकारीयाध्ययनम्
४४१ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाह
राया सह देवीए माहणो य पुरोहिओ।
माहणी दारगा चेव सव्वे ते परिनिव्वुडा ॥५३॥ त्ति बेमि ॥ व्याख्या-राजेषुकारः सह देव्या कमलावत्या । ब्राह्मणश्च पुरोहितो भृगुनामा । ब्राह्मणी तत्पत्नी यशाऽभिधाना । दारको तत्पुत्रौ चैवेति सर्वाणि तानि परिनिर्वृतानि कर्माग्न्युपशमतः शीतीभूतानि मुक्तिं गतानीति यावदिति ॥ इति ब्रवीमीति प्राग्वत् ॥५३॥ ग्रं० ३५४ अ० १० ॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
चतुर्दशमिषुकारीयाध्ययनं समाप्तम् ॥१४॥
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500