Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 484
________________ ४५० उत्तरज्झयणाणि-१ तथाअसिप्पजीवी अगिहे अमित्ते जिइंदिए सव्वओ विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी चिच्चा गिहं एगचरे स भिक्खू ॥१६॥ त्ति बेमि ॥ व्याख्या-न शिल्पेन चित्र-पत्रच्छेद्यादिविज्ञानेन जीवितुं शीलमस्येत्यशिल्पजीवि। अगृहो मुक्तगृहः । 'अमित्ते'त्ति अमित्रोऽभिष्वङ्गहेतुवयस्यरहितः 'उपलक्षणादशत्रुः' जितेन्द्रियः प्राग्वत् । सर्वतो बाह्याभ्यन्तराच्च ग्रन्थाद् विप्रमुक्तः । तथाणुकषायी स्वल्पकषायः । लघून्यसाराणि वल्लादीन्यल्पानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्य-भावभेदभिन्नम् । एको राग-द्वेषरहितश्चरतीत्येकचरो यः स भिक्षुरिति ब्रवीमीति प्राग्वत् ॥१६॥ ग्रं० ११७-६।।। इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां पञ्चदशं सभिक्ष्वध्ययनं समाप्तम् ॥१५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500