Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४३६
उत्तरज्झयणाणि-१ नानुसरिष्याम्येकोऽद्वितीयो यदि तावदनयोः कुमारयोरभुक्तभोगयोरपीयान् विवेकस्तत् किमिति भुक्तोभोगोऽप्यहमेतान् न त्यक्ष्यामि ? । किं वा ममासहायस्य गृहवासेनेति भावः ॥ तथा च्छित्वा पुच्छादिना जालमबलमिव जीर्णत्वादिनाऽसारमिव 'बलीयोऽपीति गम्यम्' । रोहिता रोहितजातीया मत्स्या यथा 'चरन्तीति सम्बन्धः' । 'यत्तदोनित्यसम्बन्धात् तथेति गम्यम्' । ततस्तथा जालप्रायान् कामगुणान् प्रहाय परित्यज्य । धुरि वहन्तीति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं स्वभावो येषां ते धौरेयशीलाः तपसोदाराः प्रधाना धीराः सत्ववन्तो 'हुः' यस्माद् भिक्षाचर्यां चरन्त्यासेवन्ते व्रतग्रहणेनातोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भावः । इति गाथाद्वयार्थः ॥३४-३५।।
इत्थं प्रबुद्धा ब्राह्मण्याहनहेव कुंचा समइक्कमंता तयाणि जालाणि दलित्तु हंसा ।
पलिंति पुत्ता य पई य मज्झं ते हं कहं नाणुगमिस्समिक्का ? ॥३६॥
व्याख्या-नभसीवाकाश इव क्रौञ्चाः पक्षिविशेषाः समतिक्रामन्तस्तांस्तान् देशानुल्लङ्घयन्तस्ततानि विस्तीर्णानि जालानि बन्धनविशेषाणि दलयित्वा खण्डशः कृत्वा 'चस्य गम्यमानत्वाद्' हंसाश्च 'पलिंति' त्ति परियन्ति समन्ताद् गच्छन्ति । पुत्रौ च पतिश्च मम सम्बन्धिनः संवेगादेतज्जालोपमविषयाभिष्वङ्ग भित्त्वा नभःसदृक्षे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्त्यतस्तानहं कथं नानुगमिष्याम्येका सती ? स्त्रीणां हि भर्ता वा पुत्रो वा गतिरिति भावः ॥३६।।
इत्थं चतुर्णामप्येकवाक्यतया प्रव्रज्याप्रतिपत्तौ यदभूत् तदाहपुरोहियं तं ससुयं सदारं सोच्चाऽभिनिक्खम्म पहाय भोए ।
कुडुंबसारं विउलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥३७॥
व्याख्या-पुरोहितं तं भृगुनामानं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय प्रकर्षेण त्यक्त्वा भोगान् शब्दादीन् 'प्रव्रजितमिति गम्यते' । कुटुम्बसारं धनधान्यादि विपुलं च विस्तीर्णतया उत्तमं च प्रधानतया विपुलोत्तमं तदिति यत् पुरोहितेन त्यक्तं 'गृह्णन्तमिति शेषः' । 'रायं' तं राजानमभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती ॥३७॥
किमुक्तवतीत्याहवंतासी पुरिसो रायं ! न सो होइ पसंसिओ । माहणेण परिच्चत्तं धणं आयउमिच्छसि ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500