Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
चतुर्दशमिषुकारीयाध्ययनम्
४३५ व्याख्या-भुक्ताः सेविता रसा मधुरादयः 'शेषकामगुणापलक्षणम्' 'भोइ' त्ति हे भवति ! वासिष्ठि ! जहाति त्यजति नोऽस्मान् वयोऽभिमतक्रियाकरणक्षमम् 'उपलक्षणत्वाज्जीवितं च' ततो यावन्नैतत् त्यजति तावत् प्रव्रजाम इत्याशयः । तत् किं ? वयःस्थैर्याद्यर्थं दीक्षाङ्गीकार इत्याशङ्क्याह-न जीवितमसंयमजीवितमुपलक्षणाद् 'वयश्च' तदर्थं प्रजहामि त्यजामि भोगान् शब्दादीन् । किन्तु लाभमभीष्टवस्त्ववाप्तिरूपमलाभं च तदभावरूपम् । सुखमभिलषितविषयभोगजम्, दुःखं च तद्बाधात्मकं 'संविक्खमाणो' त्ति समतया समीक्षमाणः पश्यन् । 'उपलक्षणाज्जीवित-मरणादीनां च समतामेव भावयंश्च' चरिष्याम्यासेविष्ये मौनं मुनिभावम् । मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भावः ॥३२॥
वाशिष्ठ्याहमा हू तुमं सोयरियाण संभरे जुन्नो व हंसो पडिसुत्तगामी । भुंजाहि भोगाइं मए समाणं दुक्खं खु भिक्खायरिया विहारो ॥३३॥
व्याख्या-'मा इति निषेधे, हुरिति वाक्यालङ्कारे' 'तुम' ति त्वं सौदर्याणामेकोदरोत्पन्नानाम् 'उपलक्षणत्वाच्छेषस्वजनानां भोगानां च' 'संभरे' त्ति अस्मार्षीः ? क इव 'जुन्नो व हंसो' ? त्ति जीर्णो जरामुपगतो हंस इव प्रतिस्त्रोतोगामी सन् । को भावो यथाऽसौ नदीस्रोतसि प्रतिकूलं गमनमारभ्यापि तत्राशक्तः पुनरनुस्रोत एवानुधावति, एवं त्वमपि संयमभारं वोढुमक्षमः पुनः सोदरादीन् भोगांश्च स्मरिष्यसि । ततो भुक्ष्व भोगान् मया समानं सह । दुःखं दुःखहेतुरेव भिक्षाचर्या विहारो ग्रामादिष्वप्रतिबद्धत्वेनोपलक्षणाच्छिरोलोचादीति ॥३३॥
पुनर्भुगुराह
जहा य भोई तणुयं भुयंगो निम्मोइणि हिच्च पलेइ मुत्ते । एमए जाया पयहंति भोए ते हं कहं नाणुगमिस्समिक्को ॥३४॥ छिदित्तु जालं अबलं व रोहिया मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा धीरा हु भिक्खायरियं चरंति ॥३५॥
अनयेाख्या-यथा च 'भोई' त्ति हे भवति ! तनुः शरीरं तत्र जातां तनुजां भुजङ्गः सर्पो निर्मोचनीं निर्मोकं हित्वा पर्येति समन्ताद् गच्छति । 'मुत्तो' ति मुक्तो निरपेक्षतयाऽभिष्वङ्गरहितः । 'एमए' त्ति एवमेतौ जातौ पुत्रौ ‘पयहति' त्ति प्रजहीतस्त्यजतो भोगान् । ततस्तौ भोगांस्त्यजन्तावहं कथं नानुगमिष्यामि ? प्रव्रज्याग्रहणेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500