Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 467
________________ ४३३ चतुर्दशमिषुकारीयाध्ययनम् व्याख्या - एकत एकस्मिन् स्थाने समुष्य सहैवोषित्वा । 'दुह 'त्ति द्वयं च द्वयं च द्वये आवां युवां च सम्यक्त्वेन संयुताः उपलक्षणाद् देशविरत्या च 'युक्ताः' पश्चाद् वृद्धत्वे हे जातौ पुत्रौ ! गमिष्यामो वयं 'ग्रामादिषु मासकल्पादिक्रमेणेति शेष:' अर्थात् प्रव्रज्य भिक्षमाणा याचमानाः 'पिण्डादिकमिति गम्यम्' कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येत्यर्थः ॥ २६ ॥ कुमारावाहतुः जस्सत्थि मच्चुणा सक्खं जस्स चत्थि पलायणं । जो जाणइ न मरिस्सामि सो हु कंखे सुए सिया ॥२७॥ अज्जेव धम्मं पडिवज्जयामो जहिं पवन्ना न पुणभवामो । अणागयं नेव य अत्थि किंची सद्धाखमं नो विणइत्तु रागं ॥ २८ ॥ अनयोर्व्याख्या -यस्यास्ति मृत्युना सख्यं मित्रत्वं यस्य चाऽस्ति पलायनं नाशनं 'मृत्योः सकाशादिति प्रक्रमः ' । यो जानाति यथाऽहं न मरिष्यामि । 'सो हु कंखे'त्ति 'हुरेवार्थे' स एव काङ्क्षति प्रार्थयते 'सुए सिय'त्ति श्व आगामिनि दिने स्याद् 'इदमिति गम्यते ' ॥ अतोऽद्यैव धर्मं यतिधर्मं प्रतिपद्यामहेऽङ्गीकुर्महे । 'जहिं'त्ति आर्षत्वाद् यं धर्मं प्रपन्ना आश्रिताः । 'न पुणब्भवामो' त्ति न पुनर्भविष्यामो न पुनर्जन्म प्राप्स्यामस्तद्धेतुभूतकर्मापगमात् । जरा-मरणाद्युपलक्षणमिदम् । किं चानागतमप्राप्तं नैव चास्ति किञ्चिदभीष्टमपि विषयसुखाद्यनादौ संसारे सर्वस्याप्यनन्तशः प्राप्तपूर्वत्वात् । ततो न तदर्थं गृहावस्थानं युक्तमिति भावः । उक्तञ्च– - "काऽसौ गतिर्जगति या शतशो न जाता ? क्षेत्रं किमत्र न हि यच्छतशोऽवगाढम् । सा सम्पदत्र न हि या शतशो न भुक्ता; प्रायो ऽखिलात्मभिरशेषसुतादियोगाः " ॥१॥ अतः श्रद्धाऽभिलाषस्तया 'हेतुभूतयेति गम्यते' क्षमं युक्तं 'श्रेयः कर्तुमिति शेषः ' । नोऽस्माकं विनीयापसार्य रागं स्वजनाभिष्वङ्गलक्षणम् । तत्त्वतो हि कः कस्य स्वजनोऽन्यो वेति । उक्तं चागमे - " अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भज्जताए उववण्णपुव्वे ? हंता गोयमा ! असतिं अदुवा अनंतखुत्तो त्ति" । इति गाथाद्वयार्थः ॥२७-२८॥ १. अयं भदन्त ! जीव एकैकस्य जीवस्य मातृतया भ्रातृतया पुत्रतया दुहितृतया स्नुषातया भार्यातया उपपन्नपूर्वः ? । हन्त गौतम ! असकृद् अथवानन्तकृत्व इति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500