Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४३२
उत्तरज्झयणाणि-१ वारितः? का वा अमोघप्रहरणोपमा अभ्याहतिक्रियां प्रति करणतयोक्ता ? । हे जातौ पुत्रौ ! चिन्तापरो 'हुमि'त्ति भवामि । ततो निवेद्यतामयमर्थ इति भावः ॥२२॥ तावाहतुः
मच्चुणाऽब्भाहओ लोओ जराए परिवारिओ ।
अमोहा रयणी वुत्ता एवं ताय ! वियाणह ॥२३॥ व्याख्या-मृत्युना कृतान्तेनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् । यदुक्तम्
"तित्थयरा गणहारी सुरवइणो चक्कि-केसवा रामा ।
संहरिया हयविहिणा सेसेसु जिएसु का गणणा ?" ॥१॥ जरया परिवारितस्तस्या एव तदभिघातापादनपटीयस्त्वात् । अमोघाश्च रजन्य उक्ताः 'उपलक्षणत्वाद् दिवसाश्च' तत्पतने ह्यवश्यं जनस्याभिघातः । एवं तात ! विजानीत ।।२३।। किञ्च
जा जा वच्चइ रयणी न सा पडिनियत्तई ।
अहम्मं कुणमाणस्स अहला जंति राईओ ॥२४॥ व्याख्या-या या 'वच्चई' त्ति व्रजति रजनी रात्रिः 'उपलक्षणाद् दिनं च' न सा प्रतिनिवर्तते न पुनरागच्छति । ताश्चाधर्म कुर्वतो 'जन्तोरिति गम्यम्' अफला यान्ति रात्रयोऽधर्मनिबन्धनं च गृहस्थतेत्यनित्यस्यायुषो ह्यधर्मकरणेन निष्फलत्वाद् गार्हस्थ्यत्याग एव श्रेयानिति भावः ॥२४॥ एवं व्यतिरेकतः प्रव्रज्याप्रतिपत्तिहेतुमुक्त्वा तमेवान्वयवमुखेनाह
जा जा वच्चइ रयणी न सा पडिनियत्तई ।
धम्मं च कुणमाणस्स सहला जंति राईओ ॥२५॥ व्याख्या-प्राग्वन्नवरं 'धम्मं च'त्ति ‘च पुनरर्थे' धर्मं पुनः कुर्वतः सफला रात्रयो धर्मफलत्वान्नृजन्मनो न च व्रतं विना धर्मोऽतो व्रतं प्रतिपत्स्यावहे इति भावः ॥२५।। तद्वचनाप्तसम्यक्त्वो भृगुराह
एगओ संवसित्ताणं दुहओ सम्मत्तसंजुया ।।
पच्छा जाया ! गमिस्सामो भिक्खमाणा कुले कुले ॥२६॥ १. तीर्थकरा गणधारिणः सुरपतयश्चक्रि-केशवा रामाः ।
संहता हतविधिना शेषाणां जीवानां का गणना ? ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500