Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 471
________________ ४३७ चतुर्दशमिषुकारीयाध्ययनम् सव्वं जगं जइ तुहं सव्वं वा वि धणं भवे । सव्वं पि ते अपज्जत्तं नेव ताणाय तं तव ॥३९॥ मरिहिसि रायं ! जया तया वा मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेव ताणं न विज्जई अन्नमिहेह किंचि ॥४०॥ आसां व्याख्या-वान्तमुदगीर्णमशितं भोक्तं शीलस्येति वान्ताशी पुरुषः ‘य इति गम्यम्' । हे राजन् ! न स भवति प्रशंसितः श्लाघितस्तथा त्वमपीति शेषः । कथमहं वान्ताशीत्याह-ब्राह्मणेन परित्यक्तं धनमादातुं गृहीतुमिच्छसि । त्यक्तधनं हि गृहीतोज्झितत्वाद् वान्तमिव तदादित्सोस्तव वान्ताशित्वादश्लाघ्यत्वाच्चैतन्नोचितमिति भावः ॥ किञ्च सर्वं जगद् यदि तव, सर्वं वाऽपि धनं हेमादि भवेद् 'यदि तवेतीहापि योज्यम्' । तदा सर्वमपि 'ते' तवापर्याप्तमसमर्थं 'इच्छापूरणं प्रतीति शेषः' आकाशस्येव तस्या अपर्यवसितत्वात् । तथा नैव त्राणाय जरा-मरणाद्यपनोदाय तत्सर्वं जगद्धनं वा तवेति ॥ अन्यथा मरिष्यसि राजन् ! यदा [तदा] वा यस्मिंस्तस्मिन् वा काले जातस्य हि ध्रुवं मृत्युरिति । उक्तं हि "कश्चित् सखे ! त्वया दृष्टः श्रुतः सम्भावितोऽथवा ? । क्षितौ वा यदि वा स्वर्गे यो जातो न मरिष्यति" ॥१॥ किं कृत्वा ? इत्याह-मनोरमान् चित्ताह्लादकान् कामगुणान् प्रहाय प्रकर्षेण त्यक्त्वा त्वमेकाक्येव मरिष्यसि न किञ्चिदन्यत् त्वया सह यास्यतीत्याशयः । तथा ‘एको हु' त्ति 'हुरेवार्थे' एक एव धर्मः सम्यग्दर्शनादिरूपो भो नरदेव भूपते ! त्राणं शरणमापत्परिरक्षणक्षमं । न विद्यते नास्त्यन्यद् धर्मादपरमिहलोके इहेत्यस्मिन् मृत्यौ किञ्चिदिति स्वजनं धनादिकं त्राणमिति ततो धर्म एवानुष्ठेय इति भाव इति गाथात्रयार्थः ॥३८-३९-४०॥ यतो धर्माद् ऋते नान्यत् त्राणमत आहनाहं रमे पक्खिणि पंजरे वा संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा परिग्गहारंभनियत्तदोसा ॥४१॥ दवग्गिणा जहा रणे डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोयंति रागद्दोसवसं गया ॥४२॥ अनयोक्ख्या -नाहं रमे नाहं रतिमवाप्नोमि पक्षिणीव सारिकादिरिव पञ्जरे । को भावो ? यथासौ दुःखोत्पादिनि पञ्जरे न रतिं लभते । एवमहमपि जरा-मरणाद्युपद्रवविद्रुते भवपञ्जरे इति अतश्छिन्नसन्ताना विनाशितस्नेहसन्ततिः सती 'छिन्नशब्दस्य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500