Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४३०
उत्तरज्झयणाणि-१ अथ धनादिभिस्तौ लोभयितुं पुरोहितः प्राहधणं पभूयं सह इत्थियाहिं सयणा तहा कामगुणा पगामा । तवं कए तप्पइ जस्स लोगो तं सव्व साहीणमिहेव तुब्भं ॥१६॥
व्याख्या-धनं द्रव्यं प्रभूतं प्रचुरं सह स्त्रीभिः स्वजनाः पितृव्यादयस्तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनः । तपः कष्टानुष्ठानं कृते निमित्तं यस्य धनादेस्तप्यतेऽनुतिष्ठति लोकः तत् सर्वं स्वाधीनमायत्तमिहैवास्मिन्नेव गृहे 'तुब्भं'ति सूत्रत्वाद् युवयोरिति ।।१६।।।
तावाहतु:धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहिं चेव ? । समणा भविस्सामु गुणोहधारी बहिविहारा अभिगम्म भिक्खं ॥१७॥
व्याख्या-धनेन किं धर्मधुराऽधिकारे स्वजनेन वा कामगुणैश्च ? ततः श्रमणौ तपस्विनौ भविष्यावो गुणौघं सम्यग्दर्शनादिगुणसमूहं धारयत इत्येवंशीलौ गुणौघधारिणौ बहिर्गामादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिबद्धत्वाद् विहारो ययोस्तौ बहिर्विहारौ । अभिगम्याश्रित्य भिक्षां शुद्धाहारयन्ताविति भावः ॥१७॥
धर्ममूलस्यात्मनोऽस्तित्वाभावं भृगुराहजहा य अग्गी अरणी असंतो खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरीरंमि सत्ता संमुच्छई नासइ नावचिढ़े ॥१८॥
व्याख्या-'चोऽवधारणे' यथैवाग्निररणितोऽग्निमन्थनकाष्ठादसन्नविद्यमान एवं संमूर्च्छति । तथा क्षीरे घृतं, तैलमथ तिलेषु । एवमेव हे जातौ पुत्रौ ! शरीरे सत्त्वाः प्राणिनः संमूर्च्छन्ति पूर्वमसन्त एवोत्पद्यन्ते शरीराकारपरिमितभूतसमूहादौ यतस्तथा चाहुस्ते-पृथिव्यापस्तेजो वायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । 'नासइ'त्ति नश्यन्त्यभ्रपटलवत् प्रलयं यान्ति । 'नावचिद्वेत्ति न पुनरवतिष्ठन्ते शरीरनाशे तन्नाशादिति ॥१८॥
कुमारावाहतु:नो इंदियग्गिज्झो अमुत्तभावा अमुत्तभावा वि य होइ निच्चो । अज्झत्थहेउं निययस्सबंधो संसारहेउं च वयंति बंधं ॥१९॥ व्याख्या 'नो निषेधे' इन्द्रियैः श्रोत्रादिभिर्ग्राह्यः संवेद्य इन्द्रियग्राह्यः प्रक्रमात्
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500