Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
उत्तरज्झयणाणि - १
कावारण्यकव्रतधारिणौ ‘होइ'त्ति भव युवां मुनी तपस्विनौ प्रशस्तौ श्लाध्याविति ||९||
ततस्तौ यदकार्यं तदाह
४२८
सोअग्गणा आयगुणिधणेणं मोहानिलपज्जलणाहिएणं । संतत्तभावं परितप्पमाणं लालप्पमाणं बहुहा बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणंतं निमंतयंतं च सुए धणेणं । जहक्कमं कामगुणेहिं चेव कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥
अनयोर्व्याख्या - इष्टवियोगजनितं मनोदुःखं शोकः स चाग्निरिव शोकाग्निस्तेनात्मनो गुणा अनादिकालसहचरितत्वेन रागादयस्ते इन्धनमिवेन्धनमुद्दीपकतया यस्य स तथा तेन । मोहोऽज्ञानं सोऽनिल इव वायुरिव मोहानिलस्तस्मादधिकं नगरदाहादिभ्योऽप्यर्गलं प्रज्वलनं प्रकर्षेण दीपनमस्येत्यधिकप्रज्वलनं प्राकृतत्वादधिकशब्दस्य परनिपातः सन्तप्तोऽनिर्वृतत्वेन भावोऽन्तःकरणमस्येति सन्तप्तभावस्तमत एव परितप्यमानं दह्यमानं शोकाच्छरीरे दाहस्याप्युत्पत्तेः लालप्यमानमतिशयेन दीनवचांसि लपन्तं बहुधाऽनेकप्रकारं बहु च प्रभूतं च यथा स्यादिति ॥ एवं पुरोहितं तं क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्च शब्दादिभिः कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेणाज्ञानाच्छादितमतिमालोच्य वाक्यं वक्ष्यमाणमुक्तवन्ताविति गम्यते' इति गाथा - द्वयार्थः ॥१०-११॥ तदेवाह
वेया अहीया न हवंति ताणं भुत्ता दिया निंति तमंतमे णं । जाया य पुत्ता न हवंति ताणं को नाम ते अणुमन्निज्ज एयं ? ॥१२॥ व्याख्या-वेदा ऋग्वेदादयोऽधीताः पठिता न भवन्ति त्राणं शरणम् । तदध्ययनमात्रतो दुर्गतिपातरक्षाऽसिद्धेः । उक्तं हि
"शिल्पमध्ययनं नाम वृत्तं ब्राह्मणलक्षणम् ।
वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान् " ॥१॥
'भुत्त'त्ति अन्तर्भूतेनार्थ[तणिगर्थ० ] त्वाद् भोजिता द्विजा ब्राह्मणा नयन्ति प्रापयन्ति तमसोऽपि यत् तमस्तस्मिन्नतिरौद्र रौरवादिनरके 'णमलङ्कारे' ते हि भोजिताः कुमार्गप्ररूपणपशुवधाद्यसद्वयापारे प्रवर्तन्तेऽतस्तद्भोजनस्य नरकहेतुत्वमिति । तथा जाताश्च पुत्रा न भवन्ति त्राणं 'नरकादिकुगतौ पततामिति गम्यम्' । यदुक्तं तैरेव -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500