Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४२६
उत्तरज्झयणाणि-१ व्याख्या-स्वं निजं कर्म पुण्यप्रकृतिरूपं तस्य शेषेणोद्धरितेन पुराकृतेन पूर्वोपार्जितेन कुलेषूदग्रेषूच्चेषु च ते इति ये देवा भूत्वा च्युताः षडपि प्रसूता उत्पन्नाः । निविण्णा उद्विग्नाः संसारभयात् 'जहाय' त्ति परित्यज्य 'भोगादीनिति गम्यते' । जिनेन्द्रमार्गमर्हदुक्तं मुक्तिपथं शरणमपायरक्षाक्षमं प्रपन्ना अभ्युपगता इति ॥२॥
कश्च किंरूपो जिनेन्द्रमार्गं शरणं प्रपन्न इत्याहपुमत्तमागम्म कुमार दो वि पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहोसुयारो रायस्थ देवी कमलावई य ॥३॥
व्याख्या-पुंस्त्वमागम्य प्राप्य कुमारावकृतपाणिग्रहणौ द्वावपि पुरोहितपुत्रौ, पुरोहितस्तृतीयस्तस्य यशा च नाम्नी पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथेषुकारो नाम राजा पञ्चमः । अत्रास्मिन् भवे देवी पट्टराज्ञी प्रक्रमात् तस्यैव राज्ञः कमलावती च नाम्ना षष्ठ इति ॥३॥
यथैतेषु कुमारयोजिनेन्द्रमार्गप्रतिपत्तिर्जाता तथाहजाई-जरा-मच्चु-भयाभिभूया बहिविहाराभिनिविठ्ठचित्ता । संसारचक्कस्स विमुक्खणट्ठा लूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दुन्न वि माहणस्स सकम्मसीलस्स पुरोहियस्स । सरित्तु पोराणिय तत्थ जाइं तहा सुचिन्नं तव संजमं च ॥५॥
अनयोख्यिा -जाति-जरा-मृत्यु-भयाभिभूतौ बाधितौ बहि: संसाराद् विहारः स्थानं बहिर्विहारोऽर्थान्मोक्षस्तत्राभिनिविष्टं चित्तं ययोस्तौ तथा । संसार एव चक्र भ्रमणलक्षणत्वात् संसारचक्रं तस्य विमोक्षणार्थं त्यागनिमित्तं 'दट्ठण' त्ति दृष्ट्वा 'साधूनिति शेषः' । 'ते' त्ति तौ कुमारौ सुब्ब्यत्ययात् कामगुणेषु विरक्तौ पराङ्मुखीभूतौ ॥ प्रियौ वल्लभौ पुत्रको प्रियपुत्रकौ द्वावपि नैक एवेत्यपेरर्थो 'माहणस्स' त्ति ब्राह्मणस्य स्वकर्मशीलस्य यजन-याजनादिकर्मनिरतस्य पुरोहितस्य 'सरित्तु' त्ति स्मृत्वा 'पोराणिय' त्ति पौराणिकां चिरन्तनीं तत्र पुरे जाति जन्म तथा सुचीर्णं सुष्टु यथा स्यात् तथा चरितं तपः 'सूत्रत्वाद् बिन्दुलोपः' संयमं च पुराऽनुभूतमेतद्वयमपि स्मृत्वेति गाथाद्वयार्थः ॥४-५॥
तौ ततः किमकाप्रमित्याहते काम-भोगेसु असज्जमाणा माणुस्सएसुं जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसद्धा तातं उवागम्म इमं उदाहु ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500