Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 461
________________ चतुर्दशमिषुकारीयाध्ययनम् ४२७ व्याख्या-तौ पुरोहितपुत्रौ काम-भोगेषु 'असज्जमाण'त्ति असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनः काम-भोगास्तेषु च मोक्षाभिकाङ्क्षिणावभिजातश्रद्धावुत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्येदं वक्ष्यमाणं 'उदाहु'त्ति उदाहरताम् ॥६॥ यदुक्तवन्तौ तदाहअसासयं दट्ट इमं विहारं बहुअंतरायं न य दीहमाउं । . तम्हा गिहंसि न रइं लभामो आमंतयामो चरिस्सामु मोणं ॥७॥ व्याख्या-अशाश्वतमनित्यं दृष्टेमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानम् । यतो बह्वन्तरायं बहुरोगादिविघ्नमत एव न च दीर्घमायुः सम्प्रति पल्योपमायुष्कताया अप्यभावात् । तस्माद् गृहे न रतिं लभावहे प्राप्नुवोऽतश्चामन्त्रयावहे पृच्छाव आवां यथा चरिष्यावो मौनं मुनिभावं संयममिति ॥७॥ एवं ताभ्यामुक्ते भृगुर्यत्कृतवांस्तदाहअह तायगो तत्थ मुणीण तेसिं तवस्स वाघायकर वयासी । इमं वयं वेयविऊ वयंति जहा न होही असुयाण लोगो ॥८॥ व्याख्या-अथानन्तरं तायते सन्तानं पालयति सर्वापद्भ्य इति तात: स एव तातकस्तत्रावसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः पुत्रयोस्तपसः 'उपलक्षणादशेषधर्मानुष्ठानस्य च' व्याघातकरं बाधाकरं 'वचनमिति शेषः' । 'क्यासी' त्ति अवादीद् । यदवादीत् तदाह-इमां वाचं वेदविदो वदन्ति 'यथा न भवत्यसुतानामपुत्राणां लोकः परलोकस्तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात्' । तथा चाहुः "अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च।। गृहधर्ममनुष्ठाय तेन स्वर्गं गमिष्यसि" ॥१॥ ॥८॥ यत एवं तस्मात्अहिज्ज वेए परिविस्स विप्पे पुत्ते परिठप्प गिहंसि जाया । भुच्चा ण भोगे सह इत्थियाहिं आरन्नया होह मुणी पसत्था ॥९॥ व्याख्या-अधीत्य पठित्वा वेदान्, परिवेष्य भोजयित्वा विप्रान् । तथा पुत्रान् प्रतिष्ठाप्य कलत्रग्रहणादिना गृहस्थधर्मे निवेश्य तान् कीदृशः ? गृहे जातान् न तु गृहीतमुखमान्यादीन् । तथा भुक्त्वा ‘णेत्यलङ्कारे' भोगान् शब्दादीन् सह स्त्रीभिस्तत आरण्य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500