Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 459
________________ ४२५ चतुर्दशमिषुकारीयाध्ययनम् ते साधवस्ततो ग्रामाद् भक्ताद्यानीय तस्य हि । वटस्याधः क्षणं स्थित्वा भोक्तुं लग्नाः समाहिताः ॥२४।। तौ दारकौ वटारूढौ पश्यतः प्राशन्तो मुनीन् । स्वाभाविकं भक्त-पानं मांसं नैवात्र किञ्चन् ।।२५।। ध्यात्वेतीदृशि रूपाणि दृष्टपूर्वाणि कुत्रचित् । जाति सस्मरतुः पूर्वामीहापोहेन तौ निजाम् ॥२६॥ साधून् नन्तुं समुत्तीर्णौ वटात् तौ विस्मयोत्सुकौ । धर्ममाकर्ण्य साधुभ्य उपतातं समागतौ ॥२७॥ ताभ्यां सम्बोधितौ माता-पितरौ धर्मसूक्तिभिः । सम्बुद्धा श्रुततद्वार्ता राज्ञी च कमलावती ॥२८॥ तया च बोधितो भूपः ते षडप्येकचेतसः । भवभ्रमभयोद्विग्नाः संवेगावेगभाविताः ॥२९।। तत्साधुसविधे शुद्धा जगृहुव्रतमुत्तमम् । तप:शोषितसर्वाङ्गाः सिद्धान्ताभ्यासलालसाः ॥३०॥ सर्वेऽपि ते शुभध्याना हत्वा दुष्कर्मसन्ततिम् । केवलज्ञानमुत्पाद्य सम्प्रापुः परमं पदम् ॥३१॥ इह प्रसङ्गतोऽभिहितोऽयमर्थः । अथैतदनुगतं सूत्रं व्याख्यायते देवा भवित्ताण पुरे भवंमि केई चुया एगविमाणवासी । पुरे पुराणे इसुयारनामे खाए समिद्धे सुरलोयरम्मे ॥१॥ व्याख्या-देवा भूत्वोत्पद्य 'पूरे भवंमि' त्ति पूर्वे भवे केचिदिति प्रागुक्ता गोपजीववयस्याश्च्युताः । किम्भूताः ? 'एग'त्ति एकस्मिन् विमाने नलिनीगुल्मनाम्नि वसनन्तीत्येवंशीला एकविमानवासिनः । क्व च्युताः ? इत्याह-पुरे नगरे पुराणे चिरन्तने इषुकारनाम्नि ख्याते प्रसिद्ध समृद्धे ऋद्धिमत्यत एव सुरलोकरम्ये देवलोकवद् रमणीये ॥१॥ ते च किं सर्वथोपभुक्तभोगफलकर्माण एव ततश्च्युताः ?, उत अन्यथेत्याह सकम्मसेसेण पुराकएणं कुलेसुदग्गेसु य ते पसूया । निम्विन्नसंसारभया जहाय जिणिंदमग्गं सरणं पवन्ना ॥२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500