Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
चतुर्दशमिषुकारीयाध्ययनम्
इह पूर्वाध्ययने निदानदोष उक्तोऽत्र तु प्रसङ्गतो निनिदानतागुणो वाच्य इत्यनेन सम्बन्धेनायातस्य चतुर्दशस्येषुकारीयाध्ययनस्य प्रस्तावनार्थं पूर्वमिषुकारवक्तव्यता तावदुच्यते। तथाहि
चतुर्वयस्यमध्यस्थौ प्रागुक्तौ गोपदारकौ । यौ तदा प्राप्तसम्यक्त्वौ साधोभक्त्यनुभावतः ॥१॥ मृत्वोत्पन्नौ सुरौ नाके बान्धवौ तौ ततश्च्युतौ । क्षितिप्रतिष्ठिते द्रङ्गे जाताविभ्यगृहे सुतौ ॥२॥ युग्मम् तत्रान्येषां महेभ्यानां चत्वारश्चतुराः सुताः । प्रीतास्तयोः सुहृत्त्वेन समानवयसोऽभवन् ॥३॥ ते षडप्यद्भुतान् भोगान् भुञ्जानाः स्नेहला मिथः । सकर्णा धर्ममाकर्ण्य प्राव्रजन गुरुसन्निधौ ॥४॥ प्रतिपाल्य चिरं दीक्षां तपस्तप्त्वा यथाविधि । कृत्वा चानशनं तेऽन्तेऽकार्युः कालं समाधिना ॥५॥ ततः सौधर्मकल्पे ते भेजुः षडपि देवताम् । विमाने पद्मगुल्माख्ये चतुःपल्योपमायुषः ॥६॥ इतश्च गोपवर्जा ये चत्वारो निर्जरास्तके । च्युत्वाऽभवन् कुरुक्षेत्र इषुकारपुरे क्रमात् ॥७॥ एको राजेषुकारोऽभूद् देवस्तस्य प्रियाऽपरः । पद्मावती तृतीयस्तु भृगू राज्ञः पुरोहितः ॥८॥ संजज्ञे निर्जरस्तुर्यो जाया तस्य पुरोघसः । यशाभिधाना वाशिष्ठगोत्री च द्विजपुत्रिका ॥९॥ युग्मम्
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500