Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 456
________________ ४२२ उत्तरज्झयणाणि-१ प्रसङ्गतश्चित्रवक्तव्यतामाहचित्तो वि कामेहि विरत्तकामो उदग्गचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता अणुत्तरं सिद्धिगई गओ ॥३५॥ त्ति बेमि ॥ व्याख्या-चित्रः पुनः कामेभ्योऽभिलषणीयशब्दादिभ्यो विरक्तः पराङ्मुखीभूतः कामोऽभिलाषोऽस्येति विरक्तकामः । उदग्रं प्रधानं चारित्रं सर्वविरतिरूपं, तपश्च द्वादशविधं यस्य स उदग्रचारित्रतपा: महर्षिरनुत्तरं संयम सप्तदशभेदं पालयित्वानुत्तरां सर्वलोकोपरिवर्तिनी सिद्धिगतिं मुक्तिनाम्नीं गतिं गतः प्राप्त इति परिसमाप्तौ ब्रवीमीति प्राग्वत् ॥३५॥ ग्रं० ३८९-६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां त्रयोदशं चित्र-संभूतीयमध्ययनं समाप्तम् ॥१३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500