Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 437
________________ त्रयोदशं चित्र-संभूतीयमध्ययनम् एतत्तपः प्रभावेन लभेऽहं प्रेत्य चक्रिताम् । लीलाविलासिललनाभोगं चोत्तमजातिताम् ॥६३॥ इति कृत्वा निदानं स सम्भूतो व्रतपालनात् । विमाने पद्मगुल्माख्ये सौधर्मे त्रिदशोऽजनि ||६४ ॥ चित्रजीवोऽपि तत्रैव देवोऽभूद् दिव्यसौख्यभुक् । ततः पुरिमतालेऽभूदिभ्यपुत्रो महाधनी ॥ ६५ ॥ दिवश्च्युतोऽथ सम्भूतजीवः काम्पील्यपत्तने । ब्रह्मराजमहाराज्ञीचुलनीनन्दनोऽभवत् ॥६६॥ चतुर्दशमहास्वप्नज्ञातचक्रेशसम्पदः । नाम व्यधात् पिता तस्य ब्रह्मदत्त इति स्फुटम् ॥६७॥ चत्वारः सुहृदोऽभीष्टा ब्रह्मराजस्य भूभृतः । कटकः काशिदेशेशः करेणुर्गजपूः पतिः ॥६८॥ कोशलाधिपतिर्दीर्घश्चम्पेशः पुष्पचूलकः । प्राय एकत्र तिष्ठन्ति पञ्चैते स्नेहला मिथः ॥ ६९ ॥ युग्मम् अन्यदा ब्रह्मराट् व्याधिबाधितो द्वादशाब्दकम् । उत्सङ्गे कटकादीनां ब्रह्मदत्तं मुमोच सः ॥७०॥ तानूचे च वयस्या भोः ! भवद्भिः प्रतिवत्सरम् । बाल्ये लालयितव्योऽसौ स्थित्वा चैकैकशः क्रमात् ॥७१॥ इत्यादि राज्यचिन्तां स कृत्वा कालगतो नृपः । मित्रैश्च प्रेतकृत्यानि विधाय कटकादिभिः ॥७२|| सर्वैरालोचितं यावदेष स्याद् राज्यधूः क्षमः । तावत् स्थातव्यमेकेन राज्यरक्षाकृतेऽत्र भोः ! ॥७३॥ ते तत्र दीर्घराजं तु मुक्त्वा स्वं राज्यमैयरुः । दीर्घः सर्वं सकोशादि तद्राज्यं हस्तसाद् व्यधात् ॥७४॥ मोहोदयादिन्द्रियाणां दुर्निवारतया तथा । निन्द्यत्वं ब्रह्मभूपस्य मित्रत्वं चावमन्य सः ॥७५॥ चुलुन्या सह भुञ्जानः सदा वैषयिकं सुखम् । निःशङ्कः स्वेच्छयाऽभुङ्क्त ब्रह्मराज्यं नृपाधमः ॥७६॥ For Private & Personal Use Only Jain Education International 2010_02 ४०३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500