Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 444
________________ ४१० किंपागफलसरिच्छाभोगा विसया य संझरागसमा । दब्भग्गोदयबिंदु व्व चंचला होइ तह लच्छी ॥२॥ सुलहं दुक्खं सुक्खं च दुल्लहं मच्चू अवारियप्पसरो । मिच्छत्ताविरयाई हेऊ तह कम्मबंधस्स ॥३॥ सुक्खाइसयनिहाणो सलाहणिज्जो य मुक्खमग्गो य । ता मोहं छंड्डित्ता भव्वा ! धम्मंमि उज्जमह" ॥४॥ संसत् सर्वाऽपि तां श्रुत्वा जाता संवेगभाविता । पूर्वदुष्कृतयोगेन ब्रह्मदत्तो न भावितः ॥ १५२ ॥ चक्र्यूचे स्वकसङ्गमसौख्येनामोदितो यथा हि मुने ! । मोदयतु तथेह भवानस्मान् राज्योररीकरणात् ॥ १५३॥ सममेव करिष्यावश्चरणाचरोद्यमेन तदनु तपः । एतद् विफलं तपसो यद् राज्यप्राज्यसुखभोगः || १५४|| "मुनिराख्यद् युक्तमिदं भवतामुपकारकरणनिरतानाम् । परमवनिपते ? मनुजावस्थेयं दुर्लभैव भवे || १५५।। सततं पातुकमायुर्धर्ममतिश्चञ्चला पुनः प्रायः । विषया विपाककटवस्तद्रक्तानां ध्रुवो नरकः ॥१५६॥ उत्तरज्झयणाणि - १ दुर्लभमेवं मुक्तेर्बीजं च विशेषतो विरतिरत्नम् । तत् कुगतिहेतु राज्यं विदुषां हर्षप्रदं तु कथम् ? ॥ १५७॥ तत् त्यज कदाशयममुं स्मर दुःखं प्राग्भव चराप्तपथम् । सफलीकुरुष्व मानवजन्मार्हद्वाक्सुधां च पिब" ॥१५८॥ भूपो जगाद भगवन्नुपनतसुखहानिरपरसुखवाञ्छा । मौर्व्यस्य लक्षणं तन्मैवं चादिश कुरु मदुक्तम् ॥१५९॥ किम्पाकफलसदृशा भोगा विषयाश्च सन्ध्यारागसमाः । दर्भाग्रोदकबिन्दुरिव चञ्चला भवति तथा लक्ष्मीः ||२|| सुलभं दुःखं सुखं च दुर्लभं मृत्युरवारितप्रसरः । मिथ्यात्वाविरत्यादिर्हेतुस्तथा कर्मबन्धस्य || ३ || सुखातिशयनिधानः श्लाघनीयश्च मोक्षमार्गश्च । ततो मोहं मुक्त्वा भव्याः ! धर्मे उद्यच्छथ ||४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500