Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 443
________________ त्रयोदशं चित्र-संभूतीयमध्ययनम् इतश्च पूरयेदेतदर्धं यस्तस्य राज्यार्धमर्पयेत् । चक्रीत्युद्घोषयामास मन्त्रिराट् सकले पुरे ॥ १४२ ॥ सम्भूतप्राग्भवभ्राता चित्रजीवो महेभ्यभूः । जातजातिस्मृतिर्बुद्धो गुरोः पार्श्वे व्रतं ललौ ॥ १४३॥ क्रमेण विहरन् सोऽथ काम्पील्यपुरमागमत् । तस्थौ मनोरमोद्याने कायोत्सर्गेण शुद्धधीः ॥१४४॥ तत्रारघट्टिकेनोच्चैः पठ्यमानं मुहुर्मुहुः । श्रुत्वा स श्लोकपूर्वार्धं पश्चिमार्धमदोऽवदत् ॥ १४५॥ 'एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयो:' । इति तदर्धं कण्ठसात् कृत्वा मुष्टिं बद्ध्वाऽरघट्टिकः । पुरस्ताच्चक्रिणोऽभाणीत् पूर्णं श्लोकं प्रहृष्टहृत् ॥१४६॥ ततः प्राच्यभवस्नेहाच्चक्री मूर्च्छा गतस्तदा । सभ्यैः स हन्तुमारब्धो यष्टि- मुष्ट्यादिभिर्भृशम् ॥१४७॥ चक्री चन्दनसेकाद्यैरुपायैर्लब्धचेतनः । कृपया हन्यमानं तं सद्यस्तेभ्यो व्यमोचयत् ॥१४८॥ भूपः पप्रच्छ भो भद्र ! श्लोकः किं पूरितस्त्वया ? | सोऽवोचन्न मयाऽपूरि मुनिना पूरितस्त्वयम् ॥१४९॥ राजाऽऽह स मुनिः क्वास्ते मदारामेऽस्ति सोऽब्रवीत् । निश्चिक्ये चक्रिणा चित्ते सोऽयं प्राग्भवसोदरः ॥ १५० ॥ ततो हृष्टमनाश्चक्री सतन्त्रः स्नेहभक्तिमान् । उद्याने तमृषिं नत्वोपाविशत् तत्पुरो मुदा ॥ १५१ ॥ मुनिनाऽपि तमुद्दिश्य प्रारब्धा धर्मदेशना - "जैहा - असारो एस संसारो सरीरं भंगुरं तहा । जीवियं सरयब्भाभं तडिज्जोइ व्व जोव्वणं ॥ १ ॥ १. यथाऽसार एष संसारः शरीरं भङ्गुरं तथा । जीवितं शरदभ्राभं तडिज्ज्योतिरिव यौवनम् ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only ४०९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500