Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४१६
उत्तरज्झयणाणि-१ ततो मुनिः किं कृतवानित्याहतं पुव्वनेहेण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मंसिओ तस्स हियाणुपेही चित्तो इमं वयणमुदाहरित्था ॥१५॥
व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु शब्दादिषु गृद्धं धर्माश्रितो धर्मे स्थितस्तस्य चक्रिणो हितानुप्रेक्षी हितकाङ्क्षी चित्रमुनिरिदं वचनमुदाहृतवान् ॥१५॥
तदेवाहसव्वं विलवियं गीयं सव्वं नर्से विडंबिणा । सव्वे आभरणा भारा सव्वे कामा दुहावहा ॥१६॥ बालाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोहणाणं जं भिक्खुणं सीलगुणे रयाणं ॥१७॥
अनयोर्व्याख्या-सर्वं विलपितं विलापप्रायं निरर्थकतया गीतं मद्यपगीतवत् । सर्वं नाट्यं विडम्बनाप्रायं यक्षाधिष्ठितपीतमद्याद्यङ्गविक्षेपवत् । सर्वाण्याभरणानि भारास्तत्त्वतो साररूपत्वात् तेषाम् । तथाहि
भार्या प्रणयवत्यासीत् श्रेष्ठिनः कस्यचित् पुरा । अन्यदाऽऽनाय्यत श्वश्र्वा शिलापुत्रस्तयान्तरात् ॥१॥ अतिभारतया नेतुं न शक्नोमीति साऽवदत् । तच्च शुश्राव तद्भर्ताऽलीकं बद्धोत्तरं वचः ॥२॥ शिक्षणीया मयैषेति ध्यात्वा काञ्चनपत्रकैः । शिलापुत्रं मठाप्यास्यै प्रादाद् दुःसहवीवधम् ॥३॥ सा कण्ठाभरणीचक्रे तं हर्षापूर्णमानसा ।
तं वृत्तं स्मारिता भर्नान्यदा वैलक्ष्यमाप च ॥४॥ एवमाभरणानां तत्त्वतो भारता । तथा सर्वे कामाः शब्दादयो दुःखावहा मृगादीनामिवायतौ दुःखहेतुत्वाच्चेति । तथा बालानामज्ञानामभिरामेषु चित्ताभिरतिहेतुषु दुःखावहेषु न तत् सुखं कामगुणेषु मनोज्ञशब्दादिषु 'सेव्यमानेष्विति शेषः' राजन् ! विरक्तकामानां विषयपराङ्मुखानां तपोधनानां, यत् ‘सुखमिति योज्यम्' भिक्षूणां शीलगुणे रक्तानामिति गाथाद्वयार्थः ॥१६-१७॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500