Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 452
________________ ४१८ उत्तरज्झयणाणि-१ शोचते दुःखार्तः सन् पश्चात्तापं कुरुते । मृत्युमुखोपनीतस्तथाविधकर्मभिर्मरणगोचरमुपढौकितः सन् धर्मं शुभानुष्ठानमकृत्वा परस्मिल्लोके जन्मान्तररूपे 'गत इति शेषः' शशिनृपतिवत् । किं न मया तदा धर्मोऽनुष्ठित इति खिद्यत इत्यर्थः ॥२१॥ मृत्युमुखोपनीतस्य स्वजनादयस्त्राणाय भविष्यन्तीत्याशङ्क्याहजहेह सीहो व मियं गहाय मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तम्मिसहरा भवंति ॥२२॥ व्याख्या-यथेह लोके सिंहो व्याघ्रादिर्वा मृगं गृहीत्वा तं नयतीति सम्बन्धः । एवं मृत्युनरं नयति 'हुर्निश्चये' । कदान्तकाले जीवितव्यावसाने । न तस्य मृत्युना नीयमानस्य माता वा पति वा भ्राता वा काले [तस्मिन्] जीवितान्तरूपे । अंशं जीवितभागं धारयन्ति मृत्युना नीयमानं रक्षन्तीत्यंशधराः स्वजीवितांशदानतः । यदुक्तम् "न पिता भ्रातरः पुत्रा न भार्या न च बान्धवाः । न शक्ता मरणात् त्रातुं मग्नाः संसारसागरे" ॥१॥॥२२॥ तर्हि ते दुःखात् त्रस्यन्त इत्याहन तस्स दुक्खं विभयंति नाइओ न मित्तवग्गा न सुया न बंधवा । इक्को सयं पच्चणुहोइ दुक्खं कत्तारमेवं अणुजाइ कम्मं ॥२३॥ व्याख्या-न तस्य मृत्यूपनीतस्य दुःखं शारीरं मानसं वा विभजन्ति विभागेन गृह्णन्ति ज्ञातयो दूरस्था स्वजनाः, न मित्रवर्गाः, न सुताः, न बन्धवा निकटस्वजनाः । किन्त्वेकोऽद्वितीयः स्वयं प्रत्यनुभवति दुःखं । कर्तारमेवानुयात्यनुगच्छति कर्मेति ॥२३।। अशरणभावनामुक्त्वैकत्वभावनामाहचिच्चा दुपयं चउप्पयं च खित्तं गिहं धण-धन्नं च सव्वं । कम्मप्पबीओ अवसो पयाइ परं भवं सुंदर पावगं वा ॥२४॥ व्याख्या-त्यक्त्वा द्विपदं भार्यादि, चतुष्पदं च गजादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं धान्यं च प्रतीतम्, चशब्दाद् वस्त्रादि, सर्वं कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीयोऽवशोऽतन्त्रस्वः प्रयाति प्राप्नोति परं भवमन्यजन्म सुन्दरं बिन्दुलोपात् स्वर्गादि, पापकं वा नरकादि स्वकर्मनुरूपमिति भावः ॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500