Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
त्रयोदशं चित्र-संभूतीयमध्ययनम्
त्यक्तजीवस्य देहस्य स्वरूपमाह -
तं इक्गं तुच्छसरीरगं से चिईगयं दहिओ पावगेणं । भज्जा य पुत्तो वि य नायओ य दायारमन्नं अणुसंकमंति ॥ २५ ॥
व्याख्या- तद् यत् तेन जीवेन त्यक्तमेककं तद् द्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तुच्छमसारं शरीरकं कुत्सितत्वात् । 'से' तस्य भवान्तरगतस्य सम्बन्धि चितिगतं चितां प्राप्तं दग्ध्वा पावकेनाग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च दातारं वाञ्छितवस्तुसम्पादयितारमन्यमनुसङ्क्रामन्त्युपसर्पन्ति । ते हि तद् बहिर्निष्कास्य भस्मसात् कृत्वा आक्रन्द्य च स्वार्थतत्परतयान्यमनुवर्तन्ते तद्वार्तामपि न पृच्छन्तीति भावः ||२५||
किञ्च
४१९
उवणिज्जई जीवियमप्पमायं वन्नं जरा हरइ नरस्स रायं ! । पंचालराया वयणं सुणाहि मा कासि कम्माई महालयाई ॥२६॥
व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे कर्मभिः जीवितमायुरप्रमादं प्रमादं विनावीचिमरणतो निरन्तरमित्यर्थः । सत्यपि च जीविते वर्णं सुस्निग्धच्छायारूपं जरा हरति नरस्य राजन् ! चक्रिन्नतः पञ्चालराजन् ! पञ्चालदेशस्वामिन् ! वचनं शृणु । किं तन्मा कार्षीः कर्माण्यसदारम्भरूपाणि 'महालयाई' ति अतिशयेन महान्ति पञ्चेन्द्रियवधमांसभक्षणादीनि ॥२६॥
नृपः प्राह
अहं पि जाणामि जहेह साहू जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति जे दुज्जया अज्जो अम्हारिसेहिं ॥२७॥
व्याख्या - अहमपि जानामि 'तथेति शेष:' यथा इहास्मिन् जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमेतद् यत् पूर्वं भवतोक्तम् । तत् किं विषयान् न परित्यजसि ? अत आह—- भोगाः शब्दादय इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति ये ‘यत्-तदोर्नित्याभिसम्बन्धात्' ते दुर्जया जेतुमभिभवितुं दुःशक्या भो आर्य ! अस्मादृशैर्गुरुकर्मभिरिति ॥२७॥
किञ्च
हत्थणपुरंमि चित्ता ! दट्टणं नरवई महिड्डियं । काम - भोगेसु गिद्धेणं नियाणमसुहं कडं ॥ २८ ॥
व्याख्या
- हस्तिनागपुरे हे चित्र ! चित्राभिधानमुने ! दृष्ट्वा नरपतिं सनत्कुमारं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500