Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 441
________________ ४०७ त्रयोदशं चित्र-संभूतीयमध्ययनम् एवं महीं भ्रमन् दीर्घराजभीत्या वयस्ययुक् । अनेकाः कन्यकाः कान्ताः स्थाने स्थाने विवाहयन् ॥११५।। कुर्वन् परोपकारं च कुतुकान्यवलोकयन् । वाराणस्याः सदुद्यानं ब्रह्मदत्तः समासदत् ॥११६।। युग्मम् पार्वे कटकराजस्य सुहृद् वरघनुर्गतः । हृष्टस्तु सोऽभ्यगाद् ब्रह्मदत्तं सबलवाहनः ॥११७।। पट्टेभस्कन्धमारोह्य कटकः कुमरं मुदा । नीतवान् स्वगृहं भूपः प्रवेशोत्सवपूर्वकम् ॥११८।। ससत्कारं स तत्रैनं स्वपुत्रीं कटकावतीम् । गजाश्वकोशसंयुक्तां प्रशस्तेऽह्नि व्यवाहयत् ॥११९।। ब्रह्मदत्तस्तया साकं निःशङ्कोऽनुभवन् भृशम् । सुखं वैषयिकं तत्रात्यवाहयदनेहसम् ॥१२०॥ अन्यदा कटकः प्राह कुमाराश्रय धीरताम् । विमुक्तपुरुषाकारैः स्थेयं कियदनेहसम् ॥१२१॥ ततो दूतैः समाहूताः सर्वेऽप्यागुर्महीक्षितः ।। पुष्पचूलादयोऽनेके ससैन्या धनुरप्यगात् ॥१२२।। ततस्तैरभिषिच्योच्चैः सुधीर्वरधनुर्बली । सेनापतित्वे प्राजिध्ये योद्धं दीर्घमहीभुजा ॥१२३।। दीर्घोऽपि निजकं दूतं कटकादिनृपान् प्रति । प्राहिणोद् वावदूकं तं ते सर्वे निरभर्सयन् ॥१२४॥ स्वयं तु ते ब्रह्मदत्तं पुरस्कृत्य प्रतस्थिरे । चतुरङ्गचमूपेताः प्रापुः काम्पील्यपत्तनम् ॥१२५।। तैनिरुद्धेऽभितो द्रले दीर्घराट् निरगात् पुरात् । किञ्चित् साहसमालम्ब्य सम्मुखं स्वकसैन्ययुक् ॥१२६॥ उभयोः सैन्ययोर्युद्धे जायमाने तदा मिथः । कुन्ताकुन्ति खड्गाखड्गि भग्नं दीर्घबलं क्षणात् ॥१२७॥ ततः पौरुषमाकृष्य योद्धं दीर्घोऽचलत् स्वयम् । ब्रह्मदत्तोऽपि तं प्रेक्ष्य ज्वलत्कोपानलो भृशम् ॥१२८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500