Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४०२
किञ्च
भोगहेतुवपुर्मानुष्यकं तदखिलं किल ।
विस्त्रं चाशुचि बुद्धानां स्यात् कथं रागहेतु तत् ? ॥ ६१ ॥
यदागमः
"सुक्कसोणियसंभूयं असुईरसविवड्ढियं ।
तय-रत्त-मंस-मेय-ट्ठि - मिज्ज-सुक्क - विणिम्मियं ॥ १ ॥
नवेगारससोएहिं गलंतमसुईरसं ।
अमेज्झकोत्थलो देहं छविमेत्तमणोहरं ॥ २ ॥
आढयं रुहिरस्सेत्थ वसाए अद्धआढयं । कुडव पित्त - संभाणं सुक्कस्स य तदद्धयं ॥३॥ सिरासयाई सत्तेव नव हारुसया भवे । न सरीरंमि एयंमि सुइत्तं किंपि विज्जए ॥४॥ मण्णाणसणाईणि वरं वत्थं विलेवणं । विणस्सए सरीरेण वरं सयणमासणं ॥ ५ ॥ एयारिसे सरीरंमि सव्वरोगाण आलए । सुणिच्छियागमो होउं मा मुज्झ मुणिपुंगव !" ॥६॥ एवमाद्यनुशिष्टोऽपि स तु न प्रत्यबूबुधत् । मोहोत्कटतया घोरं निदानं चक्रिवानिति ॥ ६२ ॥ १. शुक्र - शोणितसम्भूतमशुचिरसविवधितम् । त्वक्-रक्त-मास-मेदास्थि - मज्जा - शुक्र - विनिर्मितम् ॥१॥ नवैकादशस्त्रोतोभिर्गलदशुचिरसम् । अमेध्यकुशूलो देहश्छविमात्रमनोहरः ॥२॥
आढकं रुधिरस्यात्र वसाया अर्धाढकम् । कुतुपः पित्त - श्लेष्म्णोः शुक्रस्य च तदर्धकम् ॥३॥ सिराशतानि सप्तैव नव स्नायुशतानि भवेयुः । न शरीरे एतस्मिन् शुचित्वं किमपि विद्यते ॥ ४ ॥ मनोज्ञान्यशनादीनि वरं वस्त्रं विलेपनम् । विनश्यति शरीरेण वरं शयनमासनम् ॥५॥ एतादृशे शरीरे सर्वरोगाणामालये ।
सुनिश्चितागमो भूत्वा मा मुह्य मुनिपुङ्गव ! ||६||
For Private & Personal Use Only
उत्तरज्झयणाणि - १
Jain Education International 2010_02
www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500