Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
४००
उत्तरज्झयणाणि-१ तौ व्यजिज्ञपतां साधो ! देहि स्वव्रतमावयोः । प्रसद्य मा विलम्बेथामिति साधुरथावदत् ॥३८॥ ततो वैराग्यमापन्नौ गुरोर्जगृहतुव॒तम् ।। विकृष्टतपसा लब्धतेजोलेश्यादिलब्धिकौ ॥३९॥ क्रमेण विहरन्तौ तौ हस्तिनागपुरं गतौ । उद्याने प्रासुकस्थाने स्थितौ सद्ध्यानतत्परौ ॥४०॥ प्रविष्टं पुरि भिक्षाऽर्थं मासक्षपणपारणे । नमुचिः सचिवोऽपश्यत् सम्भूतयतिमेकदा ॥४१|| मदीयं हि दुराचारमयं प्रकटयिष्यति । इति दुश्चिन्तया कोपाद् भृत्यैस्तं निरभर्स्यत् ॥४२॥ धिग् मुण्ड ! श्वपच ! त्वं भोः ! पुरान्तः किं प्रविक्षसि ? । एवं निष्ठुरवाग् दुष्टो ग्रावादिभिरघातयत् ॥४३॥ क्रोधाध्मातस्ततश्चासौ समस्तजनदाहिकाम् । तेजोलेश्यां दुःप्रसह्यां मां मोक्तुमुपचक्रमे ॥४४॥ तदा तन्मुखनिर्गच्छधूमधूने नभस्तले । सनत्कुमारचक्र्याह सम्भूतर्षे ! कृताञ्जलिः ॥४५॥ भोस्तपस्विन् ? क्षमस्वेहास्मादृशैर्मन्ददृष्टिभिः । अनार्यैरपराद्धं यत् तपस्तेजश्च संहर ॥४६।। अस्मज्जीवितदानेन प्रसीद न पुनस्तथा । करिष्यामः स सम्भूतो यावन्नैव प्रसीदति ॥४७।। तावत् तवृत्तमाकर्ण्य चित्रर्षि—मदर्शनात् । उपाशीशमदागत्य तदन्ते तं श्रुतोक्तिभिः ॥४८॥ "भोः सम्भूतयते ! कोपानलं स्रागुपशामय । महर्षयो भवन्त्येव प्रशमामृतपूरिताः ॥४९॥ अपराधिन्यपि क्रोधावकाशं न ददत्यहो!। सन्तो यतो दुरन्तोऽयं क्रोधोऽनर्थखनिः खलु ॥५०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500