Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १ चन्द्रसूर्यादिग्रहविशेषानां संख्यानिरूपणम् ७ कोटीनाम् 'एगं च सय सहस्सं' एकं च शतसहस्रम् लक्षकमित्यर्थः, 'तेत्तीसं खलु हवे सहस्साई त्रयस्त्रिंशत् खलु-सहस्राणि भवन्ति, 'णव य सया' नवशतानि 'पण्णासा' पंचाशानि पंचाशदधिकानि १३३९५० एतावत् संख्यकास्तारागण कोटि कोटयः जम्बूद्वीपेऽतीतकाले शोभितवत्यस्तथा वर्तमानकाले शोभन्ते तथाऽनागतकालेपि एतावत्य एव शोभमाना भविध्यन्ति प्रतिचन्द्रं तारागणकोटिकोटीनां षट्षष्ठिसहस्रनवशताधिकपंचसप्ततेर्लभ्यमानत्वात् चन्द्रद्वयसंबन्धितारागणकोटिकोटीनां संकलने १३३९५० पञ्चाशदधिकनवशोत्तरत्रयस्त्रि शत्सहस्राधिकं लक्ष्यम् एतावती संख्या लभ्यते इति ॥ सू० १॥
ननु प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्याधिकवक्तव्यत्वात् प्रथमं सूर्यप्ररूणां वक्तुमाह-तत्रैतानि पंचदशानयोगद्वाराणि भवन्ति, मण्डलसंख्या १ मण्डलक्षेत्रम् २ मण्डलान्तरम् ३ बिंबायामविष्कंभादि ४ मेरुमण्डक्षेत्रयोरबाधा ५ मंडलायामादिवृद्धिहानिः ६ मुहूर्त्तगतिः ७ दिनरात्रिवृद्धिहानिः ८ तापक्षेत्रसंस्थानादि ९ दूरासन्नादिदर्श ने लोक प्रतीत्युपपत्तिः १० चारक्षेत्रेऽती. तारागणों की कोटाकोटी ने पूर्वकाल में यहां पर शोभा की है, वर्तमान में भी वे इतनी ही संख्या में शोभित हो रहे हैं और आगे भी वे इतनी ही संख्या में शोभित होगें एक एक चन्द्र मण्डल के परिवार में ६६९७५ तारागणों की कोटा कोटी है इसलिये दोनों चन्द्र मण्डल के परिवार में इन तारागणों का परिवार पूर्वोक्त संख्या की कोटाकोटी रूप में आता है॥१॥ ___अब सूत्रकार प्रथमोदिष्ट चन्द्र मण्डल के सम्बन्ध में कथन की अपेक्षा करके सूर्य मण्डल की वक्तव्यता अधिक होने के कारण वे उसकी वक्तव्यता के सम्बन्ध में १५ अनुयोग द्वारों का कथन करते हैं वे १५ अनुयोग द्वार इस प्रकार से हैं१ मण्डल संख्या २, मण्डलक्षेत्र, ३, मण्डलान्तर, ४, बिंबायाम, ५, विष्कम्भादि, दो मेरु मण्डल क्षेत्रों की अबाधा ६, मण्डलायामादि वृद्धि, हानि,७, मुहर्तगति ८. दिनरात वृद्धि हानि, ९, ताप क्षेत्र संस्थानादि, १०, दूरासन्नादि दर्शन में लोक તારાગણેની કટાકેટીએ પૂર્વકાળમાં અહીં શભા કરી છે, વર્તમાનમાં પણ તેઓ આટલી જ સંખ્યામાં શેભિત થઈ રહ્યા છે અને ભવિષ્યમાં પણ તેઓ આટલી જ સંખ્યામાં શોભિત થશે. એક-એક ચંદ્રમંડળના પરિવારમાં ૬૬૯૭૫ તારાગણેની કેટા. કેટી છે. એથી બને ચદ્રમંડળના પરિવારમાં એ તારાગણેની પૂર્વોક્ત પરિવાર સંખ્યા કેટકેટી રૂપમાં આવી જ જાય છે. સૂત્ર–લા
હવે સૂત્રકાર પ્રથમેષ્ટિ ચન્દ્રમંડળના સંદર્ભમાં કથનાપેક્ષા સૂર્ય મંડળની વકતવ્યતા અધિક હોવાને લીધે તેઓશ્રી તેની વક્તવ્યતાના સંદર્ભમાં ૧૫ અનુગ દ્વારોનું કથન કરે છે. તે ૧૫ અનુગ દ્વારે આ પ્રમાણે છે–૧ મંડળ સંખ્યા, ર–મંડળ ક્ષેત્ર, ૩ મંડલાન્તર, ૪ બિંબાયામ, ૫ વિધ્વંભાદિ, બે મેરુમંડળ ક્ષેત્રની અબાધા, મંડળાયામાદિ વૃદ્ધિ હાનિ, ૭ મુહૂર્તગતિ, ૮ દિવસ-રાત્રિ વૃદ્ધિ-હાનિ, ૯ તાપક્ષેત્ર સંસ્થાનાદિ, ૧૦
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા