Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 584 // खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया, तहप्पगारं कायं नो अणंतरहियाए श्रुतस्कन्ध:२ पुढवीए नो ससिणिद्धाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए चूलिका-१ प्रथममध्ययनं जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमजिज्ज वा पमजिज्ज वा संलिहिज्ज वा निलिहिज्ज वा उबलेज वा उवट्टिज वा पिण्डैषणा, आयाविज वा पयाविज वा / / 2 // , से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करं वा जाइज्जा, जाइत्ता से तमायाय पञ्चमोद्देशकः एगंतमवक्कमिज्जा 2 अहे झामथंडिलंसि वा जाव अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओसंजयामेव सूत्रम् 249 भिक्षाटनविधिः आमजिज वा जाव पयाविज वा॥३॥ सूत्रम् 249 // स भिक्षुर्भिक्षार्थं गृहपतिकुलं- पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि अन्तरा अन्तराले से तस्य / भिक्षोर्गच्छत एतानि स्युः, तद्यथा- वप्राः समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वा तथाऽर्गलापाशका वा- यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तराले ज्ञात्वा / प्रक्रम्यतेऽनेनेति प्रक्रमो- मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन पराक्रमेत गच्छेत्, नैवर्जुना गच्छेत्, किमिति?, यतः।। केवली सर्वज्ञो ब्रूयाद् आदानं कर्मादानमेतत्, संयमात्मविराधनातः, तामेव दर्शयति- स भिक्षुः तत्र तस्मिन् वप्रादियुक्ते मार्गे पराक्रममाणः गच्छन् विषमत्वान्मार्गस्य कदाचित् प्रचलेत् कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, तथा तत्र से तस्य काय उच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् / कर्दमाधुपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारं- अशुचिकर्दमाद्युपलिप्तं कायमनन्तर्हितया- अव्यवहितया / // 584 //