Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 230
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 753 // श्रुतस्कन्धः२ चूलिका-३ भावना, सूत्रम् (अनुष्टुप्) 131-135 सूत्रम् 402 श्रीवीरवर्णनम् जाव नो विणिघायमावजिजा केवली बूया- मणुन्नामणुन्नेहिंगंधेहि सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा,न सक्का गंधमग्घाउं, नासाविसयमागयं 7 रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए॥१॥ घाणओ जीवो मणुन्ना 2 इंगंधाई अग्घायइत्ति तच्चा भावणा॥३॥ अहावरा चउत्था भावणा-जिब्भाओ जीवो मणुन्ना 2 ईरसाई अस्साएइ, मणुन्नामणुन्नेहिं रसेहिं नो सजिज्जा जाव नो विणिघायमावजिजा, केवली बूया निग्गंथे णं मणुन्नामणुन्नेहिं रसेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा,-न सक्कारसमस्साउं, जीहाविसयमागयं / रागद्दोसा उजे तत्थ, ते भिक्खूपरिवज्जए॥१॥जीहाओजीवो मणुन्ना 2 ईरसाइं अस्साएइत्ति चउत्था भावणा ॥४॥अहावरा पंचमा भावणा-फासओजीवो मणुन्ना 2 इंफासाई पडिसेवेएइ मणुन्नामणुन्नेहिं फासेहिं नो सजिज्जा जाव नो विणिघायमावजिज्जा, केवली बूया- निग्गंथे णं मणुनामणुन्नेहिं फासेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगासंतिकेवलीपन्नत्ताओधम्माओभंसिज्जा,- नसक्का फासमवेएउं, फासविसयमागयं / रागद्दोसा०॥१॥फासओ जीवो मणुन्ना 2 इंफासाइं पडिसंवेएति पंचमा भावणा॥५॥एतावता पंचमे महव्वते सम्म अवट्ठिए आणाए आराहिए यावि भवइ, पंचमं भंते! महव्वयं / / सू०गा० 135 // इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गं सम्मकाएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ॥३१॥॥ सूत्रम् ४०२॥भावनाऽध्ययनम् / / 2-3 // इरियासमिए इत्यादि, ईरणंगमनमीर्या तस्यांसमितो- दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः, न त्वसमितो भवेत्, किमिति?, यत: केवली ब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिन: अभिहन्यात् पादेन ताडयेत्, तथा वर्तयेत् अन्यत्र पातयेत्, तथा परितापयेत् पीडामुत्पादयेत्, अपद्रापयेद्वा जीविताव्यपरोपयेदित्यत ईर्यासमितेन भवितव्यमिति // 753 //

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240