Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 234
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 757 // तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया। तितिक्खए नाणि अदुट्ठचेयसा, गिरिव्व वाएण न संपवेयए। सू० | श्रुतस्कन्धः२ गा०१३८॥ | चूलिका-४ तथाप्रकारैः अनार्यप्रायैर्जनैः हीलित: कदर्थितः, कथं?, यतस्तैः परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शा:- शीतोष्णादिका विमुक्तिः, सूत्रम् दुःखोत्पादका उत्- प्राबल्येनेरिता- जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि तितिक्षते सम्यक्-सहते, यतोऽसौ. (अनुष्टुप्) ज्ञानी पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, अदुष्टचेता: अकलुषान्त:करण: सन् न तैः संप्रवेपते न कम्पते 139-141 अनित्यागिरिरिव वातेनेति // 138 // अधुना रूप्यदृष्टान्तमधिकृत्याह द्यधिकाराः उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही / अलूसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए // सूगा० 139 // उपेक्षमाण: परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषुवोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः कुशलै: गीताथैः सह संवसेदिति, कथं?, अकान्तं- अनभिप्रेतं दुःखं- असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् अलूषयन् अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् सर्वंसह: परीषहोपसर्गसहिष्णुः महामुनिःसम्यग्जगत्त्रयस्वभाववेत्ता तथा ह्यसौसुश्रमण इति समाख्यातः // 139 // किञ्च विऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्डइ // सूगा० 140 // विद्वान् कालज्ञः नत: प्रणतः प्रहः, किं तत्?- धर्मपदं क्षान्त्यादिकम्, किंभूतं?- अणुत्तरं प्रधानमित्यर्थः, तस्य चैवंभूतस्य 8 // 757 //

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240