Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 236
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 759 // श्रुतस्कन्धः२ चूलिका-४ विमुक्तिः, सूत्रम् (अनुष्टुप) 144-146 अनित्या तहा विमुक्कस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा / // सू०गा० 143 // तथा तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा-सदसद्विवेकस्तया चरितुंशीलमस्येति परिज्ञाचारी- ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः-समाधानं संयमे यस्य सधृतिमांस्तस्य, दुःखं-असातावेदनीयोदयस्तदुदी] / सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादिमृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म विशुध्यति अपगच्छति, किमिव?- समीरितं प्रेरितं रूप्यमलमिव ज्योतिषा अग्निनेति // 143 // साम्प्रतं भुजगत्वगधिकारमधिकृत्याह से हुपरिन्नासमयंमिवट्टई, निराससे उवरय मेहुणा चरे। भुयंगमे जुन्नतयं जहा चए, विमुच्चई से दुहसिज माहणे॥सूगा० 144 // 9 स एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्त्तते, तथा निराशंस: ऐहिकामुष्मिका शंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारीच, तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चुकं मुक्त्वा निर्मलीभवति एवं मुनिरपि दुःखशय्यातः नरकादिभवाद्विमुच्यत इति // 144 // समुद्राधिकारमधिकृत्याह जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं / अहे यणं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति वुच्चई।सू० गा० वधिकाराः // 759 // यं संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतं?- ओघरूपम्, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आम्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनंसंसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग्जानीहि प्रत्याख्यानपरिज्ञया तु परिहर पण्डित: सदसद्विवेकज्ञः,सचमुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते // 145 // अपिच

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240