Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 760 // द्यधिकाराः जहा हि बद्धं इह माणवेहिं, जहा य तेसिं तु विमुक्ख आहिए। अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुच्चई श्रुतस्कन्धः२ // सूग्गा० 146 // चूलिका-४ यथा येन प्रकारेण मिथ्यात्वादिना बद्धं कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतं इह अस्मिन् संसारे मानवै: मनुष्यैरिति तथा विमुक्तिः, सूत्रम् यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्ता स मुनिः कर्मणो- (अनुष्टुप्) 147 ऽन्तकृदुच्यते // 146 // किञ्च अनित्याइमंमि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिवि / से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं विमुच्चइ // सू०गा० 147 // त्तिबेमि // विमुत्ती सम्मत्ता॥२-४॥ आचाराङ्गसूत्रं समाप्तं / / ग्रन्थाग्रं 2554 // अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति स: निरालम्बनः ऐहिकामुष्मिकाशंसारहित: अप्रतिष्ठितः न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः कलंकलीभावात् संसारगर्भादिपर्यटनाद्विमुच्यते // ब्रवीमीति पूर्ववत् // 147 // उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावाप्तये, तदुक्तं- णायम्मि गिव्हिअव्वे अगिव्हिअव्वंमि चेव अत्थंमि / जइअव्वमेव इइ जो उवएसो सोणओ नाम ॥१॥यतितव्यमिति ज्ञाने इयत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः / क्रियानयस्त्विदमाह क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥१॥तथा- शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् / / संचिन्त्यतामौषधमातुर हि, किंज्ञानमात्रेण करोत्यरोगम्?॥१॥ तथा-णायम्मीत्यादि, ज्ञातयोरपि ग्राह्याग्राह्ययोरर्थयोस्तथाऽपि 0 प्रत्येकमभिसन्धाय (मु०)। पापासवा॥७६०॥
Loading... Page Navigation 1 ... 235 236 237 238 239 240