Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 741 // श्रुतस्कन्धः२ चूलिका-३ भावना, सूत्रम् 399 श्रीवीरवर्णनम् हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइदिएहिं वइक्वंतेहिं तेसीइमस्स राइदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसिनायाणंखत्तियाणं सिद्धत्थस्सखत्तियस्स कासवगुत्तस्स तिसलाएखत्तियाणीएवासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करित्ता कुच्छिंसि गन्भं साहरइ, जेविय से तिसलाए खत्तियाणीए कुच्छिंसि गन्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिसि गन्भं साहरइ ॥३॥समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था-साहरिजिस्सामित्ति जाणइ साहरिजमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो!॥ 4 // तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाईनवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइकंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया ॥५॥जण्णं राइं तिसलाख० समणं० महावीरं अरोया अरोयं पसूया तण्णं राई भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिवेदेवुजोए देवसन्निवाए देवकहक्कहए उप्पिंजलगभूए यावि हुत्था॥६॥जण्णं रयणिं० तिसलाख० समणं० पसूया तण्णं रयणिं बहवे देवा ये देवीओ य एगं महं अमयवासंच 1 गंधवासं च 2 चुन्नवासंच 3 पुप्फवा० 4 हिरनवासंच 5 रयणवासंच६वासिंसु॥७॥जण्णं रयणिं तिसलाख० समणं० पसूया तण्णं रयणिं भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ यसमणस्स भगवओ महावीरस्ससूइकम्माइं तित्थयराभिसेयं च करिंसु ॥८॥जओ णं पभिइ भगवं महावीरे तिसलाए ख० कुच्छिसि गब्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव 2 परिवहइ॥९॥तओणंसमणस्स भगवओमहावीरस्स अम्मापियरो एयमटुंजाणित्ता निवत्तदसाहसि वुक्कंतंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविंति २त्ता मित्तनाइसयणसंबंधिवगं // 741 //
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240