Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२81 // 745 // श्रुतस्कन्धः२ चूलिका-३ भावना, | सूत्रम् (अनुष्टुप्) 112-130 सूत्रम् 402 श्रीवीरवर्णनम् एग महं चंदप्पहं सिबियं सहस्सवाहणियं विउव्वति, तंजहा- ईहामिगउसभतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसद्दूलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवगसहस्सकलियं ईसिं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसंमुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयंदरिसणिज्जं सुरूवं॥५॥सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स ।ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहिं॥सू०गा०११८॥ सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं / सीहासणं महरिहं सपायपीढं जिणवरस्स // सूगा० 119 // आलइयमालमउडो भासुरबुंदी वराभरणधारी / खोमियवत्थनियत्थो जस्स य मुल्लं सयसहस्सं / / सू०गा० १२०॥छद्रेण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेसाहिं विसुझंतो आरुहई उत्तमं सीयं / / सूगा० १२१॥सीहासणे निविट्ठोसक्कीसाणा यदोहि पासेहिं। वीयंति चामराहिं मणिरयणविचित्तदंडाहिं।सू०गा० १२२॥पुब्विं उक्खित्ता माणुसेहिंसाहट्ट रोमकूवेहि। पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा॥सू०गा०१२३॥ पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि / अवरे वहति गरुला नागा पुण उत्तरे पासे ॥सू०गा० 124 // वणसंडं च कुसुमियं पउमसरो वा जहो सरयकाले / सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं। सू०गा० 125 // सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा / सोहइ कु०॥सूगा० 126 // वरपडहभेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं / गयणयले धरणियले तूरनिनाओ परमरम्मो // सूगा० 127 // ततविततं घणझुसिरं आउज्जं चउत्विहं बहुविहीयं / वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं॥सू०गा० १२८॥॥६॥तेणं कालेणं तेणं समए णं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं // 745 //
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240