Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 225
________________ B88888888 श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 748 // श्रुतस्कन्धः२ चूलिका-३ भावना, सूत्रम् (अनुष्टुप्) 131-135 सूत्रम् 402 श्रीवीरवर्णनम् देवाणं धम्ममाइक्खइ ॥२०॥ततो पच्छा मणुस्साणं, तओणं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए // 21 // पढमं भंते! महव्वयं पच्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसंवा थावरं वा नेव सयं पाणाइवायं करिज्जा 3 जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥२२॥ तस्सिमाओ पंच भावणाओ भवंति, तथिमा पढमा भावणाते णं काले ण मित्यादि तेन कालेन इति दुष्षमसुषमादिना तेन समयेन इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्त्यादिकमभूदिति सम्बन्धः, तत्र पंचहत्थुत्तरे यावि हुत्था इत्येवमादिना आरोग्गा आरोग्गं पसूय त्ति, इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनंब्राह्मणीगर्भाधानंतत:शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, तत्थ पंचहत्थुत्तरेहिं / होत्थ त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु- गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अत: पञ्चहस्तोत्तरो भगवानभूदिति, चवमाणे ण जाणइ त्ति आन्तर्मुहूर्तिकत्वाच्छद्मस्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा जण्णं रयणिं अरोया अरोयं पसूयन्ती त्येवमादिना उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पश्च / महत्वयाई सभावणाई छज्जीवनिकायाइं आइक्खई त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थं च सर्वमपि सूत्रम्, साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमणादीनांप्रत्येकं याः पञ्च पञ्च भावना:प्ररूपितास्ता व्याख्यायन्ते, तत्र प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमा तावदाह / / 748 //

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240