Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 739 // मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना एक्को मे सासओ अप्पा, णाणदसणसंजुओ। सेसा मे श्रुतस्कन्धः२ बहिरा भावा, सव्वे संजोगलक्खणा ॥१॥इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) चरणमुपगता: चरणाश्रिताः, इत ऊर्ध्वं चूलिका-३ भावना, तपोभावनां वक्ष्ये अभिधास्य इति // 341-342 // नियुक्तिः नि०-किह मे हविज्जऽवंझो दिवसो? किंवा पहू तवं काउं? / को इह दव्वे जोगो खित्ते काले समयभावे? // 343 / / 343-344 भावनाकथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत्? कतरद्वा तपोऽहं विधातुं प्रभुः शक्त:?, तच्च कतरत्तपः कस्मिन् प्रकार: द्रव्यादौ मम निर्वहति? इति भावनीयम्, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं शक्तितस्त्यागतपसी (तत्त्वार्थे अ08 सू० 23 दर्शन०) इति वचनादिति // 343 // किञ्च नि०- उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे। वेरग्गेऽणिच्चाई होइ चरित्ते इहं पगयं // 344 // तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तश्च तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि / अणिगूहिअबलविरिओ सव्वत्थामेसु उज्जमइ // 1 // किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं / होइ न उज्जमिअव्वं सपच्चवायंमि माणुस्से?॥२॥इत्येवं तपसि भावना विधेया। एवं संयमे इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा संहनने वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तं भावयितव्यम ®एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः। शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः॥१॥0 तीर्थकरश्चतुर्ज्ञानी सुरमहितो ध्रुवे सेधितव्ये / अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति / / 1 // किं पुनरवशेषैर्दु:खक्षयकारणात् सुविहितैः / भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये // 2 // // 739 //
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240