Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 170
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 693 // वस्त्रग्रहण भूतमप्रायोग्यं रोच्यमानं प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णा चालादानाचतुणाश्रुतस्कन्धः२ पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेवंभूतं वस्त्र चूलिका-१ पञ्चममध्ययनं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः / किञ्च-स भिक्षुः नवं अभिनवं वस्त्रं मम नास्तीतिकृत्वा वस्वैषणा, तत: बहुदेश्येन ईषद्बहुना स्नानादिकेन सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा नो शोभनत्वमापादयेदिति // तथा-स भिक्षुः नवं अभिनवं प्रथमोद्देशकः वस्त्रं मम नास्तीति कृत्वा ततस्तस्यैव नो नैव शीतोदकेन बहुदेश्येन धावनादि कुर्यादिति // अपि च- स भिक्षुर्यद्यपि सूत्रम् 371 मलोपचितत्वाहुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नोधावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु विधिः यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात्मलापनयनं कुर्यादपीति // ३७०॥धौतस्य प्रतापनविधिमधिकृत्याह__ से भिक्खूवा० अभिकंखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारंवत्थं नो अणंतरहियाए पुढवीए जाव संताणए आयाविज वा प०॥१॥से भि० अभि० वत्थं आ०प० त० वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुन्निक्खित्ते अणिकंपे चलाचले नो आ० नोप०॥२॥से भिक्खूवा० अभि० आयावित्तए वा 2 // तह० वत्थं कुलियंसि वा भित्तंसि वा सिलसिवा लेलुसिवा अन्नयरे वा तह० अंतलिजाव नो आयाविज वाप०॥३॥से भि० वत्थं आया०प० तह० वत्थंखधंसिवा मं०मा० पासा० ह० अन्नयरे वा तह० अंतलि० जावनो आयाविज वा०प०॥४॥से० तमायाए एगतमवक्कमिज्जा 2 अहे झामथंडिल्लंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय 2 पमज्जिय 2 तओ सं० वत्थं आयाविज वा पया०॥५॥एवं खलु०सया जइजासि त्तिबेमि / / सूत्रम् 371 // (c) बहुशो न धावनादि (मु०)। 0 नयनाथ (मु०)। // 693 //

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240