Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 198
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 721 // विदध्यादिति // तथा-प्राकारसम्बन्धिन्यालादौनोच्चारादिकुर्यादिति॥किञ्च-त्रिकचतुष्कचत्वरादौच नोच्चारादिव्युत्सृजेदिति श्रुतस्कन्धः२ // किञ्च- स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति // अपि च- नद्यायतनानि यत्र तीर्थस्थानेषु लोकाः चूलिका-२ पुण्यार्थं स्नानादि कुर्वन्ति पङ्कायतनानि यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां कुर्वन्ति ओघायतनानि यानि प्रवाहत सप्तसप्तिका, एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा सेचनपथे वा निक्कादौ नोच्चारादि विधेयमिति // तथा- स भिक्षुरभिनवासु तृतीया सप्पैकका मृत्खनिषु, तथा नवासु गोप्रलेह्यासु गवादनीषु सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि विदध्यादिति // किञ्च- डाग त्ति उच्चार डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चारादि कुर्यादिति // तथा- अशनो- प्रश्रवणम्, सूत्रम् 390 बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति // 389 // कथं चोच्चारादि कुर्यादिति दशर्यति उच्चारप्रश्रवणसे भि० सयपाययंवा परपाययं वा गहाय से तमायाए एगतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि विधि: अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स०सया जइजासित्तिबेमि / / सूत्रम् ३९०।।।।उच्चारपासवणसत्तिक्कओसम्मत्तो॥२-२-३-१०॥ स भिक्षुः स्वकीयं परकीयं वा पात्रकं समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रसवणं वा कुर्यात् / प्रतिष्ठापयेदिति वा, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति // 390 // तृतीयं सप्तकैकाध्ययनमादितो दशमं समाप्तम् // 2-23-10 // // 721 // 0 नीकादौ (मु०)। 0 गोप्रहेल्यासु (मु०)।

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240