________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 721 // विदध्यादिति // तथा-प्राकारसम्बन्धिन्यालादौनोच्चारादिकुर्यादिति॥किञ्च-त्रिकचतुष्कचत्वरादौच नोच्चारादिव्युत्सृजेदिति श्रुतस्कन्धः२ // किञ्च- स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति // अपि च- नद्यायतनानि यत्र तीर्थस्थानेषु लोकाः चूलिका-२ पुण्यार्थं स्नानादि कुर्वन्ति पङ्कायतनानि यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां कुर्वन्ति ओघायतनानि यानि प्रवाहत सप्तसप्तिका, एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा सेचनपथे वा निक्कादौ नोच्चारादि विधेयमिति // तथा- स भिक्षुरभिनवासु तृतीया सप्पैकका मृत्खनिषु, तथा नवासु गोप्रलेह्यासु गवादनीषु सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि विदध्यादिति // किञ्च- डाग त्ति उच्चार डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चारादि कुर्यादिति // तथा- अशनो- प्रश्रवणम्, सूत्रम् 390 बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति // 389 // कथं चोच्चारादि कुर्यादिति दशर्यति उच्चारप्रश्रवणसे भि० सयपाययंवा परपाययं वा गहाय से तमायाए एगतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि विधि: अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स०सया जइजासित्तिबेमि / / सूत्रम् ३९०।।।।उच्चारपासवणसत्तिक्कओसम्मत्तो॥२-२-३-१०॥ स भिक्षुः स्वकीयं परकीयं वा पात्रकं समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रसवणं वा कुर्यात् / प्रतिष्ठापयेदिति वा, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति // 390 // तृतीयं सप्तकैकाध्ययनमादितो दशमं समाप्तम् // 2-23-10 // // 721 // 0 नीकादौ (मु०)। 0 गोप्रहेल्यासु (मु०)।