________________ श्रुतस्कन्धः२ सप्तसप्तिका, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 722 // चतुर्था सप्पैकका शब्दः , नियुक्ति: 326 शब्दनिक्षेपाः ॥चतुर्थी सप्तकका शब्दाख्या। तृतीयानन्तरं चतुर्थ: सप्तैकक:समारभ्यते, अस्य चायमभिसम्बन्ध:-इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चार्द्धनाह नि०-दव्वं संठाणाई भावो वनकसिणं सभावो य / दव्वं सद्दपरिणयं भावो उगुणा य कित्ती य॥३२६॥ द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमत: शब्दे उपयुक्तः, नोआगमतस्तु गुणा- अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति // 326 // निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रम्, तच्चेदं से भि० मुइंगसद्दाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजागमणाए॥१॥से भि० अहावेगइयाइंसद्दाइंसुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी (बद्धी) सगस तूणयसद्दा० वणयस तुंबवीणियसद्दाणि वा ढंकुणसद्दाइं अन्नयराइंतह विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिजा गमणाए॥२॥से भि० अहावेगइयाइंतताइंसद्दाई तताइंसुणेइ, तं०-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० घण(ताल) सद्दाणि कण्ण० गमणाए // 3 // से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह विरूव० सद्दाइंझुसिराईकन्न०॥४॥ सूत्रम् 391 // // 722 //