Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 199
________________ श्रुतस्कन्धः२ सप्तसप्तिका, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 722 // चतुर्था सप्पैकका शब्दः , नियुक्ति: 326 शब्दनिक्षेपाः ॥चतुर्थी सप्तकका शब्दाख्या। तृतीयानन्तरं चतुर्थ: सप्तैकक:समारभ्यते, अस्य चायमभिसम्बन्ध:-इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूलप्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चार्द्धनाह नि०-दव्वं संठाणाई भावो वनकसिणं सभावो य / दव्वं सद्दपरिणयं भावो उगुणा य कित्ती य॥३२६॥ द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमत: शब्दे उपयुक्तः, नोआगमतस्तु गुणा- अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति // 326 // निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रम्, तच्चेदं से भि० मुइंगसद्दाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजागमणाए॥१॥से भि० अहावेगइयाइंसद्दाइंसुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी (बद्धी) सगस तूणयसद्दा० वणयस तुंबवीणियसद्दाणि वा ढंकुणसद्दाइं अन्नयराइंतह विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिजा गमणाए॥२॥से भि० अहावेगइयाइंतताइंसद्दाई तताइंसुणेइ, तं०-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० घण(ताल) सद्दाणि कण्ण० गमणाए // 3 // से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह विरूव० सद्दाइंझुसिराईकन्न०॥४॥ सूत्रम् 391 // // 722 //

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240