Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 210
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 733 // ॥सप्तमी सप्तैकका अन्योऽन्यक्रियाख्या॥ श्रुतस्कन्ध:२ षष्ठानन्तरंसप्तमोऽस्य चायमभिसम्बन्धः- इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया चूलिका-२ सप्तसप्तिका, निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् / सप्तमी सप्तकका गाथापश्चार्द्धमाह अन्योऽन्यक्रिया, नि०- अन्ने छक्कं तं पुण तदनमाएसओ चेव / / 328 // नियुक्तिः 328-329 अन्यस्य नामादिषड्डिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यस्त्रिधा- तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति सूत्रम् 397 // 328 // अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति अन्यनिक्षेपा: अन्योऽन्यादर्शयितुं नियुक्तिकृदाह क्रियानिषेधः नि०- जयमाणस्स परोजं करेइ जयणाएँ तत्थ अहिगारो / निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु // ३२९॥॥सत्तिक्काणं निजुत्ती सम्मत्ता॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था / / 329 // साम्प्रतं सूत्रम्, तच्चेदं__ से भिक्खूवा 2 अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तंसायए॥१॥से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसंतंचेव, एयं खलु० जइजासि त्तिबेमि ॥सूत्रम् 397 / / त्तिबेमि // सप्तमम्॥२-२-७॥(१४) (23) / अन्योऽन्यस्य- परस्परस्य क्रियां- पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकींसाश्लेषिकी 733 //

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240