________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 733 // ॥सप्तमी सप्तैकका अन्योऽन्यक्रियाख्या॥ श्रुतस्कन्ध:२ षष्ठानन्तरंसप्तमोऽस्य चायमभिसम्बन्धः- इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया चूलिका-२ सप्तसप्तिका, निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थं नियुक्तिकृद् / सप्तमी सप्तकका गाथापश्चार्द्धमाह अन्योऽन्यक्रिया, नि०- अन्ने छक्कं तं पुण तदनमाएसओ चेव / / 328 // नियुक्तिः 328-329 अन्यस्य नामादिषड्डिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यस्त्रिधा- तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति सूत्रम् 397 // 328 // अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति अन्यनिक्षेपा: अन्योऽन्यादर्शयितुं नियुक्तिकृदाह क्रियानिषेधः नि०- जयमाणस्स परोजं करेइ जयणाएँ तत्थ अहिगारो / निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु // ३२९॥॥सत्तिक्काणं निजुत्ती सम्मत्ता॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था / / 329 // साम्प्रतं सूत्रम्, तच्चेदं__ से भिक्खूवा 2 अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तंसायए॥१॥से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसंतंचेव, एयं खलु० जइजासि त्तिबेमि ॥सूत्रम् 397 / / त्तिबेमि // सप्तमम्॥२-२-७॥(१४) (23) / अन्योऽन्यस्य- परस्परस्य क्रियां- पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकींसाश्लेषिकी 733 //