Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 200
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 723 // | श्रुतस्कन्धः२ चूलिका-२ | सप्तसप्तिका, चतुर्था सप्पैकका शब्दः , सूत्रम् 392 शब्दश्रवणार्थं |गमननिषेधः सपूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं- मृदङ्गनन्दीझल्लर्यादि, ततं- वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यम्, वीणादीनांच भेदस्तन्त्रीसङ्ख्यातोऽवसेयः, घनंतु-हस्ततालकंसालादिप्रतीतमेव नवरं लत्तिका-कंशिका गोहिकाभाण्डानां कक्षाहस्तगतातोद्यविशेष: किरिकिरिया तेषामेव वंशादिकम्बिकातोद्यम्, शुषिरंतु शङ्खवण्वादीनि प्रतीतान्येव, नवरं खरमुहीतोडहिका पिरिपिरिय त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः // 391 // किञ्च से भि० अहावेग० तं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न० तह० विरूव० सद्दाई कण्ण०॥१॥से भि० अहावे० तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न०॥२॥ अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह० नो अभि०॥३॥से भि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय० तहा० सद्दाइंनो अभि०॥४॥से भि० अहावे० अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न० तह सद्दाइंनो अभि०॥५॥से भि० अहावे० तंजहा-तियाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्न तह० सद्दाई नो अभि०॥६॥से भि० अहावे० तंजहा- महिसकरणट्ठाणाणि वा वसभक अस्सक० हथिक० जाव कविंजलकरणट्ठा अन्न० तह० नो अभि०॥७॥से भि० अहावे० तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह० नो अभि०॥८॥से भि० अहावे० तं० पुव्वजूहियठाणाणि वा हयजू० गयजू० अन्न तह० नो अभि०॥९॥सूत्रम् 392 / / (r) तोहाडिका (मु०)। // 723

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240