Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 180
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 703 // श्रुतस्कन्धः२ चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, प्रथमोद्देशकः नियुक्तिः |319-320 अवग्रहनिक्षेपाः ॥अथ सप्तममध्ययनं अवग्रहप्रतिमाख्यम् // ॥प्रथमोद्देशकः॥ उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्ध:-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयंयथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनाहत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आह___ नि०-दव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धा उ। देविंद 1 रायउग्गह 2 गिहवइ 3 सागरिय 4 साहम्मी // 319 // द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः 1, राज्ञश्चक्रवर्त्यादेर्भरतादिक्षेत्रं 2, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः 3, तथा सागारिकस्य- शय्यातरस्य घनशालादिकं 4, साधर्मिका:- साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः। सपादं योजनमिति 5, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति // 319 // साम्प्रतं द्रव्यावग्रहप्रतिपादनायाह नि०-दव्वुग्गहो उतिविहो सचित्ताचित्तमीसओचेव। खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ / / 320 // द्रव्यावग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति,कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाविधेति // 320 / / भावावग्रहप्रतिपादनार्थमाह // 70

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240