Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 711 // अवग्रह नामसांभोगिकानां चोद्युक्तविहारिणाम्, यतस्तेऽन्योऽन्यार्थं याचन्त इति / तृतीया त्वियं- अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते श्रुतस्कन्धः२ तुन स्थास्यामीति, एषा त्वाहालन्दिकानाम्, यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थं याचन्ते। चतुर्थी पुनरहमन्येषांक चूलिका-१ कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् / सप्तममध्ययनं अवग्रहप्रतिमा, अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य / अथापरा षष्ठी- द्वितीयोद्देशकः यदियमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टोवा रजनीं गमिष्यामीत्येषा सूत्रम् 385 जिनकल्पिकादेरिति / अथापरा सप्तमी- एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकंग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्ष याचनादिवर्जनादि पिण्डैषणावन्नेयमिति // 384 // किञ्च विधिः सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पन्नत्ते, तं० देविंदउग्गहे 1 रायउग्गहे 2 गाहावइउग्गहे 2 सागारियउग्गहे 4 साहम्मियउग्ग०५, // 1 // एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं०॥सूत्रम् 385 ॥उग्गहपडिमा सम्मत्ता ॥सप्तममध्ययनं समाप्तम् // 2-1-7-2 // श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातं- इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नेयं यावदुद्देशकसमाप्तिरिति // 385 // अवग्रहप्रतिमाख्यं सप्तममध्ययनं समाप्तम्, तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता // 2-1-7 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं // 711 // श्रीआचाराङ्गद्वितीयश्रुतस्कन्धवृत्तौ सप्तममध्ययनं अवग्रहप्रतिमाख्यं समाप्तम् //
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240