Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 189
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 712 // श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, प्रथमा सप्तकका स्थानम्, नियुक्ति: 323 सूत्रम् 386 स्थाननिक्षेपाः ॥अथ सप्तसप्तिकाख्या द्वितीया चूला॥ ॥प्रथमा सप्तैकका स्थानाख्या। उक्तंसप्तममध्ययनम्, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीयासमारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह__ नि०- सत्तिक्कगाणि इक्कस्सरगाणि पुव्व भणियं तहिं ठाणं / उद्धट्ठाणे पगयं निसीहियाए तहिं छक्कं // 323 // सप्तैककान्येकसराणी ति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि पूर्व प्रथमंस्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयंकिंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकार:- ऊर्द्धस्थाने प्रकृतं प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति // 323 // साम्प्रतं सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खू वा० अभिकंखेजा ठाणं ठाइत्तए, से अणुपविसिज्जा गामं वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव समक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस० लाभे संते नो प०, एवं सिज्जागमेण नेयत्वं जाव उदयपसूयाइंति // 1 // इच्चेयाई आयतणाई उवाइकम्म 2 अह भिक्खू इच्छिज्जा चउहि पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमा-अचित्तं खलु उवसज्जिज्जा अवलंबिजा काएण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा। अहावरा दुच्चा पडिमा-अचित्तं खलु // 712 //

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240