Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 195
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 718 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, | तृतीया सप्पैकका उच्चार प्रश्रवणम्, सूत्रम् 388 उच्चारप्रश्रवणविधिः अन्नयरंसि वा तह० थंडिल्लंसि-नो उच्चारपासवण० अह पुण एवं जाणिज्जा- अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं० थं० उच्चार० वोसि०॥५॥से भि० से० ज० अस्सिंपडियाए कयं वा कारियंवा पामिच्चियं वा छन्नं वा घटुंवा मटुंवा लित्तं वा संमटुंवा संपधूवियं वा अन्नयरंसि वा तह० थंडि० नो उ०॥६॥से भि० से जंपुण थं० जाणेजा, इह खलु गाहावईवा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह० थं० नो उच्चा०॥७॥ से भि० से जं पुण० जाणेजा-खधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अटुंसि वा पासायंसि वा अन्नयरंसिवा० तह० थं० नो उ० ॥८॥से भि० से जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह० थं० नो उ०॥९॥सूत्रम् 388 // स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत्- प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं साधर्मिकं साधु याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवतिवेगधारणं न कर्त्तव्यमिति // अपिच-सभिक्षुरुच्चारप्रश्रवणाशङ्कायांपूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति / किञ्च- अल्पाण्डादिके तु प्रासुके कार्यमिति // तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात्, तथा श्रमणादीन्, प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति // किञ्च-स भिक्षुर्यावन्तिके स्थण्डिले पुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ॥अपिच-सभिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति / किञ्च-स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240