SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 711 // अवग्रह नामसांभोगिकानां चोद्युक्तविहारिणाम्, यतस्तेऽन्योऽन्यार्थं याचन्त इति / तृतीया त्वियं- अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते श्रुतस्कन्धः२ तुन स्थास्यामीति, एषा त्वाहालन्दिकानाम्, यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थं याचन्ते। चतुर्थी पुनरहमन्येषांक चूलिका-१ कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् / सप्तममध्ययनं अवग्रहप्रतिमा, अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य / अथापरा षष्ठी- द्वितीयोद्देशकः यदियमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टोवा रजनीं गमिष्यामीत्येषा सूत्रम् 385 जिनकल्पिकादेरिति / अथापरा सप्तमी- एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकंग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्ष याचनादिवर्जनादि पिण्डैषणावन्नेयमिति // 384 // किञ्च विधिः सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पन्नत्ते, तं० देविंदउग्गहे 1 रायउग्गहे 2 गाहावइउग्गहे 2 सागारियउग्गहे 4 साहम्मियउग्ग०५, // 1 // एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं०॥सूत्रम् 385 ॥उग्गहपडिमा सम्मत्ता ॥सप्तममध्ययनं समाप्तम् // 2-1-7-2 // श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातं- इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नेयं यावदुद्देशकसमाप्तिरिति // 385 // अवग्रहप्रतिमाख्यं सप्तममध्ययनं समाप्तम्, तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता // 2-1-7 // // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं // 711 // श्रीआचाराङ्गद्वितीयश्रुतस्कन्धवृत्तौ सप्तममध्ययनं अवग्रहप्रतिमाख्यं समाप्तम् //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy