________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 710 // श्रुतस्कन्धः 2 चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, द्वितीयोद्देशकः सूत्रम् 384 अवग्रहयाचनादिविधिः से भि० आगंतारेसु वा 4 जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इच्चेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलुइमा पढमा पडिमा-से आगंतारेसुवा 4 अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा॥१॥ अहावरा० जस्स णं भिक्खूस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिण्हिस्सामि, अण्णेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुच्चा पडिमा॥२॥अहावरा० जस्स णं भि० अहंच० उग्गिण्हिस्सामि अन्नेसिंच उग्गहे उग्गहिए नो उवल्लिस्सामि, तच्चा पडिमा // 3 // अहावरा० जस्स णं अहं च० नो उग्गहं उग्गिहिस्सामि, अन्नेसिंच उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा॥४॥अहावरा० जस्सणं० अहं च खलु अप्पणो अट्ठाए उग्गहं च उ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा॥५॥ अहावरा० से भि० जस्स एव उग्गहे उवल्लिइजा जे तत्थ, अहासमन्नागए तंजहा इक्कडे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उक्कुडुओ वा नेसजिओ वा विहरिज्जा, छट्ठा पडिमा // 6 // अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते०, तस्स / अलाभे उ० ने० विहरिजा, सत्तमा पडिमा॥७॥ इच्चेयासिं सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए।सूत्रम् 384 // स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा। तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा- अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं ग्रहीष्यामि याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति उपालयिष्ये वत्स्यामीति द्वितीया।प्रथमा प्रतिमा सामान्येन, इयं तुगच्छान्तर्गतानांसाधूनां साम्भोगिका // 710 //