SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 709 // श्रुतस्कन्धः२ चूलिका-१ सप्तममध्ययन अवग्रहप्रतिमा, द्वितीयोद्देशकः सूत्रम् 383 अवग्रहयाचनादिविधिः भित्तगंवा अप्पंडं० अतिरिच्छछिन्नं 2 अफा० नोप०॥५॥से जं० अंबडालगं वा अप्पंडं 5 तिरिच्छच्छिन्न वुच्छिन्नं फासुयं पडि० ॥६॥से भि० अभिकंखिज्जा उच्छुवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि०॥अह भिक्खूइच्छिज्जा उच्छु भुत्तए वा पा०, से जं० उच्छु जाणिज्जा सअंडं जाव नो प०॥७॥ अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवि तहेव / / 8 // से भि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसा० उच्छुडा० भुत्तए वा पाय०॥९॥से जं० पु० अंतरुच्छुयं वा जाव डालगंवा सअंडं० नोप०॥१०॥से भि० से जं० अंतरुच्छुयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव॥११॥से भि० ल्हसणवणं उवागच्छित्तए, तहेव तिन्निवि आलावगा, नवरंल्हसुणं ॥१२॥से भि० ल्हसुणं वा ल्हसुणकंद ल्ह० चोयगंवा ल्हसुणनालगं वा भुत्तए वा 2 से जं० लसुणं वा जाव लसुणवीयं वासअंडं जाव नो प०॥१३॥ एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प० ॥१४॥सूत्रम् 383 // स भिक्षुः कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आनं भोक्तुमिच्छेत्, तच्चानंसाण्डं ससन्तानकमप्रासुकमिति चमत्वा न प्रतिगृह्णीयादिति। किञ्च-स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकंवा जानीयात्, किन्तु अतिरश्चीनइच्छिन्नं तिरश्चीनमपाटितं तथा अव्यवच्छिन्नं अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति // तथा-सभिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयादिति // एवमानावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरंअंबभित्तयं ति आम्रार्द्ध अंबपेसी आम्रफाली अंबचोयगं ति आम्रछल्ली सालगं- रसं डालगं ति आम्रश्लक्ष्णखण्डानीति // एवमिक्षुसूत्रत्रयमप्यानसूत्रवन्नेयमिति, नवरं अंतरुच्छ्यंति पर्वमध्यमिति॥एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्य इति // 383 // साम्प्रतमवग्रहाभिग्रहविशेषानधिकृत्याह 8 // 709 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy