Book Title: Acharang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 677 // उद्दवणकरिं भूओवघाइयं अभिकंख नो भासिज्जा ॥२॥से भिक्खूवा भिक्खुणी वा से जंपुण जाणिज्जा, जाय भासा सच्चा सुहुमा श्रुतस्कन्धः 2 जाय भासा असच्चामोसा तहप्पगारं भासं असावजं जाव अभूओवघाइयं अभिकंख भासंभासिज्जा॥३॥ सूत्रम् 356 // चूलिका-१ स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् पूर्वं प्रागभाषा भाष्यमाणैव वाग्योगेन चतुर्थमध्ययनं भाषाजातम्, निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव प्रथमोद्देशकः कृतकत्वमावेदितम्, मृत्पिण्डे दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्यभाषैव, यथा वचनविभक्तिः सूत्रम् 356 कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावौ शब्दस्यावेदिताविति // इदानीं चतसृणां भाषाणाम- भाषणविधिः भाषणीयामाह-स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा- सत्यां 1 मृषां 2 सत्यामृषां 3 असत्यामृषां 4, तत्र मृषा सत्यामृषा च / साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावोन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया- अनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति तथा कर्कशां दर्पिताक्षरां तथा कटुकां / चित्तोद्वेगकारिणी तथा निष्ठुरां हक्काप्रधानां परुषां मर्मोद्घाटनपरां अण्हयकरिन्ति कर्माश्रवकरीम्, एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां भूतोपघातिनी प्राण्युपतापकारिणीम्, अभिकाङ्क्षय मनसा पर्यालोच्य सत्यामपि न भाषेतेति // भाषणीयां त्वाह- स भिक्षुर्यत् पुनरेवं जानीयात्, तद्यथा- या च भाषा सत्या सूक्ष्मे ति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च अलिअंन भासिअवं अत्थि हु सच्चंपि जं न वत्तवं / सचंपि होइ अलिअंजं परपीडाकरं वयणं ॥१॥या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावधाम ®मृत्पिण्डदण्डचक्रा० (प्र०) चार्विताक्षरां (मु०) अलीकं न भाषितव्यं अस्त्येव सत्यमपि यन्न वक्तव्यम् / सत्यमपि भवत्यलीकं यत् परपीडाकरं वचनम् // 1 // // 677 //
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240